Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Namo tassa bhagavato arahato sammāsambuddhassa.

Subodhālaṅkāraṭīkā

Ganthārambhakathā

Yo pādanīrajavarodararādhitena […rādikena (ka.)],

Lokattayena’vikalena nirākulena;

Viññāpayī nirupameyyatamattano taṃ,

Vande munindamabhivandiya vandanīyaṃ.

Patto sapattavijayo jayabodhimūle,

Saddhammarājapadaviṃ yadanuggahena;

Sattāpasatta [sattappasattha (ka.)] vipulāmalasagguṇassa,

Saddhammasāraratanassa namatthu tassa.

Yo bhājanattamabhisambhuṇi sagguṇassa,

Tassāpi dhammaratanassa mahārahassa;

Sambhāvitaṃ sasirasāhitasannatehi,

Sambhāvayāmi sirasā gaṇamuttamaṃ taṃ.

Ye’nantatantaratanākaramanthanena,

Manthā’calollasitañāṇavarena laddhā;

Sārā matāti sukhitā sukhayanti caññe,

Te me jayanti guravo guravo guṇehi.

1. Dosāvabodha paṭhamapariccheda

Ratanattayappaṇāmavaṇṇanā

1.

Munindavadanambhoja-gabbhasambhavasundarī;

Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

1. Athāyaṃ ganthakāro ganthārambhe pubbapayogānubandhasabhāvasiddhikaviguṇopetānaṃ yatipotānaṃ tadupāyantaraviratā kamantarāpetaparakkamasambhavenādhigatabyasanasatamupalabbha dayāsañjātarasarasahadayatāya tadupāyabhūtaṃ bandhalakkhaṇaṃ viracayitukāmobhimatasiddhinimittamattanodhigatasaddhammadevatānussaraṇaṃ tāva dassetumāha ‘‘muninde’’ccādi. Nanu ‘‘bandhalakkhaṇaṃ viracayitukāmo’’ti vuttaṃ, kimettha lakkhaṇakaraṇena adiṭṭhalakkhaṇāpi dissanti bandhantāti? Saccaṃ, tathāpi te ghuṇakkharappakāsā tabbidūnaṃ payogānusārino vā siyuṃ, pubbe katasatthaparicayā vā siyunti viññeyyaṃ. Vāṇī mayhaṃ manaṃ pīṇayatanti sambandho. Vāṇīti vā sarassatyaparanāmadheyyā kāci devatā, sā sabbāvadātā yathicchitatthasādhanapuṇḍarīkagabbhe nisīdatīti lokavādo. Vāṇīti pana paccuhavirahenābhimatasiddhinibandhanekatāṇo sammāsambuddhabhāsito saddhammo, tatoyevāyaṃ devatā ruppate. Tattha sarassatiyā yathā’sattā jātāya manosampīṇananti loko, saddhammadevatāya tu manopīṇanaṃ, tassā sabbavajjarahitāyaccantanimmalāya nirantaratthanekatāṇappavattiyā manaso sampīṇanaṃ. Tena ca passaddhi, tāya pana sukhaṃ, tenāpi samādhi, samādhisambhavena yathābhūtāvabodhasambhavato vicittānekasaddatthavisesā paṭibhantyanāyāsena, tato ca yathicchitasiddhinipphattīti vaṅkavuttiyā tappasādamāsīsati.

Kiṃvisiṭṭhoccāha ‘‘muninde’’ccādi. Ubho loke munāti jānātīti muni, indati paramissariyaṃ pavatteti sabbatthāti indo, muni ca so indo ca, munīnaṃ indoti vā munindo, sammāsambuddho. Tatoyaṃ tassa nimittakasaññā. Vijjamānesupi pariyāyasaddesvaññesu kavikāmitassatthassekantavācakatteno’ cityasamposakoyaṃ munindasaddo, tathā hi yo ubhayalokajānanena munīnaṃ paramissariyapuggalānampi paramissariyaṃ vatteti, so paraṃ pīṇeti hetubhāvena’tre’tyu’citameva, tathā padantarānampi ocityaṃ poseti. Tathā hi tādisassa vadanāravindodare sambhavā sundarī, tatoyeva paṭisaraṇaṃ, tasmā ca mano pīṇetīti. Tassa vadanaṃ, tamiva munindavadanaṃ, ambhojaṃ. Tameva vā lakkhisaṃyogitādisadhammena’mbhojaṃ, padumaṃ. Tassa gabbho. Tattha sambhavena pavattiyā, uppattiyā vā sundarī niravajjā devatā. Vācā pana dosalesenāpa’samphuṭṭhāva niravajjā, tathā ca vakkhati ‘‘guṇālaṅkārasaṃyuttā’’ [subodhālaṅkāra 14 gāthā] iccādi. Tatovāyaṃ saraṇaṃ pāṇinaṃ sattānaṃ paṭibhānādiguṇavisesāvahattamattena paṭisaraṇabhūtā devatā. Vācā pana sabbupaddavanivāraṇena sabbahitasukhasampadāsampādanenaccantapaṭisaraṇabhūtā. Sabhāvanapuṃsakattā cettha na liṅgaparivattanaṃ. Mayhanti ekavacanenattano nirabhimānata’māneti sajjanamācāraṃ. Abhinnapadasileso cāyaṃ, sabbatthevāvīkatasaddappayogato. Sileso cāyaṃ vaṅkavuttiyā sabbattha siriṃ poseti. Tathā ca vakkhati ‘‘vaṅkavuttīsu poseti, sileso tu siriṃ para’’nti [subodhālaṅkāra 172 gāthā]. Ayamettha saṅkhepena nayena atthavaṇṇanā. Vitthāranayena pana nānappakārenattho saṃvaṇṇetuṃ sakkā. Tathā sati ganthagāravopi siyāti pakāroyamevabbhupagato.

1. Suparisuddhabuddhigocaraparamavicittaganthakārakoyamācariya- saṅgharakkhitamahāsāmipādo sapiṭakattayasabbasatthapārāvataraṇena sañjātānappakapītisukhamanubhavaṃ paṭipattipaṭivedhasāsanadvayassa pariyattimūlakattā yena kenaci pariyāyena tassā pariyattiyā atthāvabodhena ‘‘appeva nāma sādhujanaṃ paritoseyya’’miti tadadhigamopāyabhūtamidaṃ pakaraṇamārabhanto ganthārambhe iṭṭhadevatāya paṇāmakaraṇaṃ satācārānurakkhaṇatthaṃ [sadācārānurakkhaṇatthaṃ (ka.)], visesato abhimataganthassānantarāyena parisamattiyā ca kāraṇamiti iṭṭhadevatānussaraṇaṃ, ganthantarārambhapaṭikkhepakajanapaṭibāhanapubbakāni abhidhānābhidheyyakaraṇappakārapayojanāni ca dassento ‘‘munindavadanambhoja…pe… parissamo’’ti gāthattayamāha. Ettha paṭhamagāthāya iṭṭhadevatāsaṅkhātaratanattayappaṇāmo dassito, dutiyagāthāya ārambhapaṭikkhepakajanā nisedhitā, tatiyagāthāya abhidhānādikaṃ dassitaṃ. Tathā hi lokuttaradhammanissitapariyattisaṅkhātasabbaññubhāratiyā manosampīṇanāsīsanāpadesena attano nissesadhammaratane pasādo pakāsito. So pana dhammappasādo tadavinābhāvato buddhasaṅghesupi siddhoti ratanattayavisayaṃ paṇāmaṃ vaṅkavuttiyā dasseti. So hi atthato paṇāmakriyābhinipphādikā kusalacetanā. Ettha phalaṃ heṭṭhā vuttameva.

Puna santesu rāmasammādyalaṅkāresu piṭṭhapisanaṃ viya hotīdaṃ alaṅkārakaraṇanti vadantā viruddhavādino rāmasammādīnamatthibhāvaṃ ubbhāvetvā [abhyupagametvā (ka.)] te suddhamāgadhikā na vaḷañjentīti iminā paṭisiddhā. Nirākaraṇaphalañhi ganthassa niddosabhāvova. Apica saddālaṅkāraatthālaṅkāradīpakena alaṅkārasaddena ganthasarīrasaṅkhātasaññino saññāsaṅkhātaabhidhānañca alaṅkārasaddassa saddālaṅkārādyabhidheyyañca suddhamāgadhikattaṃ vatvā alaṅkārasaddassa visesanabhūtaanurūpasaddopādānena buddhavacanassa upayogattaṃ māgadhikavohārena bhavatīti gamyamānattā karaṇappakārañca alaṅkāraganthappavattiyā atthālaṅkārādinissitattā iminā alaṅkārasaddeneva alaṅkārasaṅkharaṇasaṅkhātappayojanañca dasseti.

Satthappayojanānaṃ sādhyasādhanalakkhaṇo sambandho pana sambandhassa nissayabhūtasatthappayojanānaṃ dassaneneva tannissitattā sayampi vutto hoti. Vuttaṃ hi–

‘‘Satthaṃ payojanañceva, ubho sambandhanissayā;

Vuttā taṃvuttiyāyeva, vutto tannissitopi so’’ti.

Tassattho– sambandhanissayā sambandhassa ādhārabhūtā satthaṃ, payojanañca ubho vuttā, taṃvuttiyāyeva tesaṃ ubhinnaṃ kathaneneva tannissito te nissāya pavatto sopi sambandho vutto bhavatīti.

Ettha abhidhānakathanaṃ vohārasukhatthaṃ, abhidheyyādikathanaṃ pana tehi yuttānaṃyeva ganthānaṃ subuddhipubbakādīnaṃ upādeyyattañca tabbiparītānaṃ ummattakavacanādīnamivaanupādeyyattañca pakāsanatthanti veditabbaṃ. Vuttañhi –

‘‘Sambandhānuguṇopāyaṃ [sambandhyanuguṇopāyaṃ (ka.)], purisatthābhidhāyakaṃ;

Vīmaṃsādhigataṃ [vīmaṃsādhikataṃ (sī.)] vākya-matonadhigataṃ […nadhikataṃ (sī.)] para’’nti.

Tassattho– sambandhānuguṇopāyaṃ sādhiyasādhanalakkhaṇasambandhassa nissayabhūtavāccavācakānaṃ sambandhibhūtānaṃ aññamaññānurūpaguṇaparijānane kāraṇabhūtaṃ purisatthābhidhāyakaṃ catubbidhadhammaatthakāmamokkhasaṅkhātānaṃ purisatthānaṃ vācakabhūtaṃ vākyaṃ ‘‘ekākhyāto padaccayo, siyā vākyaṃ sakārako’’ti [abhidhānappadīpikā 106 gāthā] vuttalakkhaṇamajjhapatitavākyasamudāyopetaṃ mahāvākyasarūpasatthaṃ vīmaṃsādhigataṃ ñāṇagatilakkhaṇaupaparikkhāya adhigataṃ adhippetaṃ, ato paraṃ vuttalakkhaṇasatthato aññaṃ anadhigataṃ nādhippetanti. Idaṃ panettha gāthānaṃ nikkhepappayojanaṃ.

Loke padumagabbhe vasantiyā sabbaṅgadhavalāya yathicchitatthasādhikāya sarassatīnāmikāya devatāya ‘‘vāṇī’’ti vohārato iminā atthena yojetvā abhinnapadasilesālaṅkāravasena vuttattā padattho evaṃ veditabbo – munindassa sobhāsugandhādiguṇayogato mukhasadisassa, no ce mukhasaṅkhātaambhojassa gabbhe udare sambhavena pavattiyā uppattiyā vā sundarī niddosā, sobhanā vā pāṇinaṃ saraṇaṃ atoyeva ahitāpanayanahitāvahatthena sabbasattānaṃ paṭissaraṇabhūtā vāṇī yathāvuttaguṇopetā sarassatīdevatā, no ce sabbaññubhāratīti vuttasaddhammaratanaṃ mayhaṃ manaṃ ganthaviracane byāvaṭassa me cittaṃ pīṇayataṃ abhimatatthasampādanena pīṇayatūti.

Ubhayalokajānanato muni ca so indabhāvapavattanato indo ceti kammadhārayena vā, agāriyamunianagāriyamunisekhamuniasekhamunīnaṃ catunnaṃ pañcamo hutvā indoti chaṭṭhītappurisena vā munindo. Devatāpakkhe vadanamiva vadananti ambhoje, saddhammapakkhe ambhojamiva ambhojanti vadane ca upacārena gahite kammadhārayo. Munindassa vadanambhojamiti ca, tassa gabbhoti ca, tasmiṃ sambhavoti ca, tena sundarīti ca vākyaṃ. Vāṇiyā visesanattepi ekantanapuṃsakattā saraṇasaddassa na liṅgaparivattanabhāvo. Pāṇinanti rassattaṃ, dīghassa byabhicārattā. Mayhanti ekavacanena attano sādhuguṇodayakāraṇaṃ niratimānataṃ dīpeti. Santesupi aññesu jinapariyāyesu munindasaddo iṭṭhamanosampīṇanaambhojatulyatāsundarittasaraṇattasaṅkhātānaṃ atthantarānaṃ ocityaṃ posetīti payutto. Tathā hi tādisassa mukhaṃ ambhojatulyaṃ, tasmiṃ mukhodare sambhavā sundarī, tatoyeva pāṇinaṃ saraṇaṃ. Tasmāyeva manosampīṇane paṭuttaṃ subyattamiti ocityaṃ hoti. Loke patthaṭamidamocityamādaraṇīyaṃ hoti. Tasmiñhi uttamakavayoyeva upadesakāti. Vuttañhi –

‘‘Ocityaṃ nāma viññeyyaṃ, loke vikhyātamādarā;

Tatthopadesappabhavā, sujanā kavipuṅgavā’’ti [subodhālaṅkāra 104 gāthā].

Nimittavaṇṇanā

2.

Rāmasammādyalaṅkārā, santi santo purātanā;

Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

2. Athevamabhigatāmitasiddhisampadāpādanekacaturaparamiṭṭhadevatā- bhāvarūpitasaddhammaratanasso’ padassitanipaccakārena iṭṭhadevatāpūjaṃ dassetvā ‘‘nanu bandhalakkhaṇamatthiyeva pubbakaṃ, tasmā kimanena piṭṭhapisanene’’ti lakkhaṇantarārambhapaṭikkhepakajanapaṭibāhanapubbakamabhidheyyappayojana- sambandhe dassetumāha ‘‘rāmasamme’’ccādi. Rāmasammādīnaṃ rāmasammapabhutīnaṃ pubbācariyānaṃ, rāmasammādayo vā taṃsambandhato. Bhavati hi taṃsambandhato tabbohāro yathā kiñcipi vejjasatthaṃ ‘‘bimbisāro’’ti. Alaṅkārā bhūsāvisesā, bandhālaṅkārapaṭipādakatthena alaṅkārakhyā ganthavisesā vā. Santo sobhanā. Dvepi purā pubbakāle bhavā purātanā, porāṇikā. Ubhopi santi. Yajjapi saṃvijjanti. Tathāpi tūti nipātasamudāyoyaṃ visesābhidhānārambhe. Evaṃ santepīti attho. Suddhamāgadhikāti magadhesu bhavā, tattha viditā vā magadhā, saddā. Te etesaṃ santi, tesu vā niyuttāti māgadhikā. Suddhā ca sakkaṭādibhāsitakālusiyābhāvena visuddhā, asammissā vā aparicitattā te māgadhikā cāti suddhamāgadhikā, yatipotā. Te yathāvutte alaṅkāre ābharaṇavisese na vaḷañjenti, pasādhanavisese nānubhavanti. Ganthavisese pana uggahaṇadhāraṇādivasena attano suddhamāgadhikattā, rāmasammādīnañca sakkaṭādibhāvatoti ayamettha saddattho. Bhāvatthalesopettha paripūrati, tathāvidhapatītiyogato. Suddhamāgadhikā attano parisuddhabhāvena pubbe sobhanāpi te alaṅkārā idāni malaggahitabhāvappattā ‘‘kiṃ tehi malaggahitehi amhādisānaṃ suddhasattāna’’nti na vaḷañjentīti.

‘‘Patīyamānaṃ pana kiñci vatthu,

Attheva vāṇīsu mahākavīnaṃ;

Yaṃ taṃ pasiddhāvayavātiritta-

Mābhāti lāvaṇyamivaṅganāsū’’ti.

Hi vuttaṃ.

2.Santo viññūhi pasatthattā sobhanā purātanā pubbakālasambhūtā rāmasammādyalaṅkārā rāmasammādīhi ācariyehi viracitattā, tesaṃ taṃsambandhato tabbohārasadisanāmattā vā rāmasammādayo nāma alaṅkārā kismiñci vejjasatthe ‘‘bimbisāro’’ti vohāro viya. Alaṅkārā bhūsāvisesā, alaṅkārattapaṭipādanato alaṅkāranāmikā ganthavisesā vā santi kiñcāpi vijjanti, tathāpi tu evaṃ santepi suddhamāgadhikā sakkaṭapākatādīsu aññabhāsāsu paricayābhāvato kevalamāgadhikā te rāmasammādike alaṅkāre na vaḷañjenti pasādhanavasena, uggahaṇadhāraṇādivasena na sevanti. Magadhesu bhavā, tesu vā viditā magadhā, saddā. Te etesaṃ atthi, tesu niyuttāti vā māgadhikā. Suddhasaddo magadhavisesano, māgadhikavisesano vā hoti. Saddānaṃ tādisapatītivisesayogato bhāvatthalesopi idha dippati. Tathā hi suddhamāgadhikā attano suddhattā tesaṃ vinyāsena sobhanatte satipi bhāsāya purātanattā aparisuddhoti avamaññamānā na vaḷañjentīti. Vatticchitassatthassa upatthambhakabhūto bhāvatthalesopi mahākavīnaṃ vacanesuyeva labbhatīti daṭṭhabbo. Vuttaṃ hi–

‘‘Patīyamānaṃ pana kiñci vatthu,

Attheva vāṇīsu mahākavīnaṃ;

Yaṃ taṃ pasiddhāvayavātiritta-

Mābhāti lāvaṇyamivaṅganāsū’’ti.

Tassattho – mahākavīnaṃ pūjitakavīnaṃ vāṇīsu vacanavisesesu patīyamānaṃ gammamānaṃ yaṃ kiñci vatthu yo koci atthaleso attheva atthi eva, taṃ vatthu aṅganāsu vanitāsu pasiddhāvayavātirittaṃ hatthapādādipākaṭasarīrāvayavato adhikaṃ lāvaṇyamiva manogocarībhūtasundarattaṃ viya pasiddhāvayavātirittaṃ pakāsasaddāvayavato adhikaṃ hutvā ābhāti dippatīti.

Abhidhānādivaṇṇanā

3.

Tenāpi nāma toseyya-mete’laṅkāravajjite;

Anurūpenā’laṅkāre-ne’sameso parissamo.

3.Teneccādi. Yena te alaṅkāre na vaḷañjenti, tena kāraṇena alaṅkāravajjite ābharaṇehi, ganthavisesehi vā rahite, alaṅkārā vā yathāvuttavajjitā yehi te, ete yatipote esaṃ yatipotānaṃ anurūpena idāni viraciyamānattābhinavabhāvato, dasabalavadanakamalamajjhavāsitabhāsitaviracitabhāvato ca anucchavikena alaṅkārena ābharaṇena, alaṅkārasatthena vā toseyyaṃ apināma yathicchitapasādhanavasena, savanadhāraṇādivasena vā vaḷañjanena santuṭṭhe kareyyaṃ appeva nāma yannūnāti eso parissamo ayaṃ amhākaṃ tādisasantuṭṭhijanakālaṅkārapakaraṇappayogo.

Alaṅkaronti attabhāvamanenāti alaṅkāro, ābharaṇaṃ hārakeyūrādi. Alaṅkaronti bandhasarīramanenāti alaṅkārotiminā pana alaṅkārasaddena pasādādayo saddālaṅkārā, sabhāvavutyādayo ca atthālaṅkārā nānappakārā saṅgahitā, yehi saddatthasaṅkhātaṃ bandhasarīraṃ sobhate, yathā hi purisasarīre hārakeyūrādyalaṅkāro nyasyate, yena sobhate, tathā bandhasarīrepi saddālaṅkārā, atthālaṅkārā ca nikkhipīyanti, yato sobhate. Teneva vakkhati ‘‘taṃ tu pāpentulaṅkārā, vindanīyatarattana’’nti [subodhālaṅkāra 9 gāthā] ca, ‘‘atthālaṅkārasahite’’ccādikañca [subodhālaṅkāra 164 gāthā].

Alaṅkāravidhānabhāvena tu bandhasarīrampi tadatthiyā alaṅkāro, tathā tappaṭipādakaṃ subodhālaṅkāranāmadheyyasatthaṃ alaṅkatapaṭipādakattena maṅgalasuttanti viya. Vakkhati hi ‘‘ganthopi kavivācāna-malaṅkārappakāsako’’ [subodhālaṅkāra 12 gāthā] ccādi. Atra uccate –

‘‘Mukhyolaṅkārasaddoyaṃ, saddatthālaṅkatissito;

Sāmatthiyā tvadhiṭṭhāne, tathā satthepi tabbatī’’ti.

Anenassābhidheyyādīni vuccanti. Abhidhīyate iti abhidheyyaṃ, samuditena satthena vacanīyattho. So ca sarīrālaṅkāravibhāgakappanāya tesaṃ paṭipādanaṃ. Subodhālaṅkārena hi te paṭipādīyanti. Yena ca yo paṭipādīyati, tassāyamattho bhavatīti abhidheyyasatthopi. Dassitameva tu sarīrālaṅkārasaṅkharaṇaṃ payojanaṃ, taṃ nissāya subodhālaṅkārappavattito. Yassa hi yamuddissa pavatti hoti, taṃ tassa payojanaṃ, taṃ pana kavittakittipasiddhādilakkhaṇaṃ, paramparāya tadatthatāya subodhālaṅkārasaṅkharaṇassa. Satthapayojanānaṃ, sādhiyasādhanalakkhaṇo sambandho tu nissayapadassinā dassitoyeva. Yathāha –

‘‘Satthaṃ payojanañceva, ubho sambandhanissayā;

Vuttātaṃvuttiyāyeva, vutto tannissitopi so’’ti.

Abhidheyyādikathanañca taṃsamaṅgisseva ca vīmaṃsāvisesasamaṅgīnamupādīyamānattā, aññādisassa pana ummattakavacanādino viya heyyattā. Vuttañhetaṃ –

‘‘Sambandhānuguṇopāyaṃ, purisatthābhidhāyakaṃ;

Vīmaṃsādhigataṃ vākya-matonadhigataṃ para’’nti.

Vākyanti cettha vākyalakkhaṇopetamantaravākyasannicayaṃ mahāvākyasarūpaṃ satthamevādhippetaṃ.

3. Yena te te alaṅkārena vaḷañjenti, tena kāraṇena alaṅkāravajjite ābharaṇavisesehi, ganthavisesehi vā vajjite, te virahite yehi ete suddhamāgadhike esaṃ suddhamāgadhikānaṃ anurūpena abhinavabhāvato māgadhikasarūpaṃ anugatarūpena, dasabalabhāsitaviracitattā vā anukūlena alaṅkārena ābharaṇavisesena, ganthavisesena vā toseyyaṃ alaṅkāravaḷañjāpanena, ganthavisese [ganthavisaye (ka.)] uggahaṇadhāraṇādikārāpanena vā santuṭṭhe kareyyaṃ apināma yaṃnūna sundaramiti, eso parissamo ayaṃ mama alaṅkārapakaraṇappayogo. Apināmāti ettha itisaddo gamyamāno.

Alaṅkārehi vajjitā, alaṅkārā vajjitā yehi vāti ca. Rūpassa anu anurūpaṃ, rūpaṃ anugataṃ anurūpaṃ vā, tena anurūpena. Alaṅkaronti attabhāvamaneneti alaṅkāro, hārakeyūrādi ābharaṇapakkhe, ganthapakkhe tu alaṅkaronti bandhasarīramaneneti alaṅkāro. Iminā mukhyabhāvena pasādādisaddālaṅkārā ca sabhāvavutyādiatthālaṅkārā ca pavuccanti. Amukhyato pana imesaṃ dvinnaṃ alaṅkārānamadhiṭṭhānabhūtabandhasarīrampi, tathā maṅgalasuttaratanasuttādivohāro viya alaṅkārapakāsakaṃ ‘‘sammā bujjhanti dvippakārā alaṅkārā anene’’ti iminā atthena laddhasubodhālaṅkāravaranāmadheyyasatthampi vuccati. Vuttamidameva –

‘‘Mukhyolaṅkārasaddoyaṃ, saddatthālaṅkatissito;

Sāmatthiyā tvadhiṭṭhāne, tathā satthepi tabbatī’’ti.

Ettha sāmatthiyaṃ nāma tadādhāratappaṭipādakattavohārato tadādheyyatappaṭipādanīyaṃ na bhavati ce, aññaṃ kiṃ bhavatīti aññathānupapattilakkhaṇamevāti.

4.

Yesaṃ na sañcitā paññā-nekasatthantarocitā;

Sammohabbhāhatāve’te, nāvabujjhanti kiñcipi.

5.

Kiṃ tehi pādasussūsā, yesaṃ natthi gurūnī’ha [garūniha (ka.)];

Ye tappādarajokiṇṇā, te’va sādhūvivekino.

4-5. Evaṃ lakkhaṇārambhapaṭikkhepakajanapaṭibāhanapubbakamabhidheyyādikaṃ dassetvā idāni satthatova sabbattha guṇadosavivecanaṃ. Atoyeva vuccati –

‘‘Sabbattha satthatoyeva, guṇadosavivecanaṃ;

Yaṃ karoti vinā satthaṃ, sāhasaṃ kimatodhika’’nti.

Tasmā guṇadosavibhāgavicāraṇaṃ nāma tabbidūnaṃyeva, nāsatthaññūnaṃ purisapasūnaṃ. Tathā cāha –

‘‘Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiya’’nti [kābyādāsa 1.8].

Yenevaṃ, tenettha guṇadosadassane pasannānekasatthacakkhuyevādhigato, nañño tabbiparītotyanvayabyatirekavasena dassento ‘‘yesa’’ntiādigāthādvayamāha. Tattha yesanti aniyamuddeso, yehīti attho. Yehi na sañcitā na rāsikatā, nānāsantānavuttinīpi ekattanayena ekasmiṃ santāne na vāsitā naparibhāvitāti vuttaṃ hoti. Kā sā? Paññā heyyopādeyyavivekarūpā. Kīdisīti āha ‘‘anekasatthantarocitā’’ti. Anekasmiṃ tipiṭakatakkabyākaraṇālaṅkārasatthādike satthantare ucitā savanadhāraṇādivasena paricitā sāyaṃ paññā yesaṃ na sañcitāti pakataṃ. Eteti yathāuddiṭṭhānaṃ niyamavacanaṃ. Sammohabbhāhatāti yathāvuttāyātisayavatiyā paññāyābhāvato balappattena mohena abbhāhatā visesena pahatā, evasadditā hontīti adhippāyo. Yato evaṃ, tasmāpi kiñcipi heyyopādeyyarūpaṃ yaṃ kiñcideva aṭṭhānāniyojakatādisagurupādasussūsānissayapaṭiladdhavivekapaññāti- sayālābhena nāvabujjhanti, na jānantītyattho. Yato ālasiyādidosalesapariggahopi satatācariyasevanavasena sirovikiṇṇatādisagurupādapaṅkajambujaparāyano cirenapi kālena nānāvidhasatthantarakataparicayabalena pappoti tādisaṃ paññāveyattiyaṃ. Tenevāha bhagavā –

‘‘Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā’ttano uttaritaraṃ bhajethā’’ti [a. ni. 3.26].

Tato etādiso paññavāyevettha guṇadosavibhāgavivecane adhikārī, nañño tabbiparīto purisapasūti ayametthādhippāyo. Ruḷho atthaviseso. Tenāha ‘‘kiṃ tehi pādasussūsā, yesaṃ natthi gurūnihā’’ti. Ihāti imasmiṃ loke yesaṃ janānaṃ gurūnaṃ kātabbā pādasussūsā pādaparicariyā natthi, tehi janehi yathāvuttanayena paññāveyattiyarasānabhiññehi kiṃ payojanaṃ, lesamattampi natthi, anadhigatāyevettha eteti adhippāyo. Idāni byatirekamukhena āha ‘‘ye’’tiādi. Ye pubbe katapuññatādisampattisampannā tappādarajehi tesaṃ gurūnaṃ pādadhūlīhi okiṇṇā onaddhā gavacchitā, teva sādhū yathāvuttanayena paññāveyattiyena abhiññātā sajjanā eva vivekino heyyopādeyyaguṇadosavibhāganiyamanapaññāsampattisamaṅgino honti, teyevettha guṇadosavivecane adhigatāti adhippāyo. Sā cāyaṃ gurupādasussūsā visiṭṭhādarena karaṇīyāti vaṅkavuttiyā tadabhyāse sādhujane niyojeti.

4-5. Ye sakalasatthaparicitaññāṇapāṭavā yadi dosamāropayanti, tesaṃ taddosanirākaraṇaṃ vinā padesāvabodhanamattena paṇḍitamānīnaṃ vacanassāgurukaraṇaṃ vaṅkavuttiyā dassento ca taṃdvāreneva attano anaññasādhāraṇagurugāravataṃ sādhujanehi paramādarena sampādetabbamiti dassetuṃ ‘‘yesaṃ…pe… kino’’ti gāthādvayamāha. Anekasatthānaṃ tipiṭakatakkabyākaraṇādīnaṃ anekesaṃ ganthānaṃ antare tatvatthasaṅkhātaabbhantare ucitā savanauggahaṇadhāraṇādivasena paricitā paññā sutamayā paññā yesaṃ yehi na sañcitā, dvinnamekakkhaṇe pavattiyābhāvepi upacitasamūhabhāvato, pubbakālikapaññāya aparakālikapaññāya anantaraāsevanādipaccayalābhato avatthabāhullapavattito vā sañcitabbāpi na rāsikatā. Ete īdisapaññāpāṭavarahitā ime sammohabbhāhatā paññāpāṭavābhāvato balappattena mohena visesena pahatā eva kiñcipi heyyopādeyyaṃ nāvabujjhanti. Na eke aneketi ca, te ca te satthā ceti ca, tesamantaramiti ca, tasmiṃ ucitāti ca sammohena abbhāhatāti ca viggaho. Tena vuttaṃ–

‘‘Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiya’’nti [kābyādāsa 1.8].

Tassattho – asatthaññū jano guṇadosaṃ kathaṃ vibhajate. Tathā hi rūpabhedopaladdhiyaṃ nīlapītādirūpavisesāvabodhane andhassa adhikāro abhimukhakaraṇaṃ kiṃ hoti, na bhavatyeva, tasmā anekasatthantaragatasuppasannapaññācakkhunā eva guṇadosavivecanaṃ bhavati, tadabhāve na bhavatyeva. Idameva vuccate–

‘‘Sabbattha satthatoyeva, guṇadosavivecanaṃ;

Yaṃ karoti vinā satthaṃ, sāhasaṃ kimatodhika’’nti.

Tassattho – sabbattha guṇadosavivecanaṃ satthatoyeva hoti, satthaṃ vinā satthocitatādisapaññaṃ vinā yaṃ karoti guṇāguṇavibhāgaṃ karoti, yaṃ karaṇaṃ atthi, atodhikaṃ sāhasaṃ kiṃ āsuṃ kiriyā anupaparikkhanakiriyā nattheva.

Iha imasmiṃ loke yesaṃ akatapuññānaṃ janānaṃ gurūnaṃ

‘‘Piyo garu bhāvanīyo,

Vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā,

No cā’ṭṭhāne niyojako’’ti [a. ni. 7.37].

Niddiṭṭhaguṇopetānaṃ ācariyānaṃ kātabbā pādasussūsā pādaparicariyā natthi, tehi kiṃ payojanaṃ. Ye katapuññā janā tappādarajokiṇṇā tesaṃ gurūnaṃ pādarajehi gavacchitā, teva sādhū janā eva vivekino kalyāṇamittagurupāsanāhi adhigatavisiṭṭhavivekabuddhino bhavanti, te eva vivekaṃ jānantīti bhāvo. Sotumicchā sussūsā, taṃ nissāya kattabbapādaparicariyāpi tadatthiyā sussūsā nāma hoti. Pādesu sussūsāti ca, tesaṃ pādāti ca, tesu rajānīti ca, tehi okiṇṇāti ca viggaho. Sissānaṃ sakalābhibuddhiyā gurupaṭibaddhattā attano guṇato adhikatarāyeva sevitabbā. Vuttañhi bhagavatā –

‘‘Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā’ttano uttaritaraṃ bhajethā’’ti [a. ni. 3.26].

6.

Kabbanāṭakanikkhitta-nettacittā kavijjanā;

Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.

Teye’va paṭibhāvanto, so’va bandho savimhayo;

Yena tosenti viññūye, tatthāpya’vihitādarā.

6-7. Evametthānvayabyatirekavasenādhigate dassetvā idāni ‘‘kiṃ amhākaṃ kabbanāṭakaparicayābhāveracanāvisesābhiyogopajanitaparissamenā’’ti olīnavuttino sotujane samussāheti ‘‘kabbanāṭakā’’tiādinā. Kavippayogasaṅkhāto bandhova kavino idanti kabbaṃ. Muttakādivākyasvamuttikādyavayavasabhāvā antaravākyasamudāyasampannaṃ vuttajātibhedabhinnaṃ pajjamayaṃ gajjamayaṃ pajjagajjamayaṃ campūnāmakañca, mahāvākyarūpaṃ mahākabbañca, taṃ pana mahākabbaṃ saggehi sagganāmakehi paricchedavisesehi bandhyate karīyatīti saggabandhoti pavuccati. Tassa tu lakkhaṇaṃ ‘‘saggabandhassa mukhaṃ iṭṭhāsīsanaṃ siyā paṇāmo vā bandhasambandhino kassaci atthassa niddeso vā’’tiādinā anekadhā vaṇṇenti. Taṃ yathā?

‘‘Saggabandho mahākabba-muccate tvassa lakkhaṇaṃ;

Paṇāmo vatthuniddeso, āsīsāpi ca tammukhaṃ.

Itihāsakathubbhūtaṃ, santasannissayampi vā;

Catuvaggaphalāyattaṃ, caturodāttanāyakaṃ.

Puraṇṇavutuselindu-savitūdayavaṇṇanaṃ;

Uyyānasalilakkīḷā, madhupānaratussavaṃ.

Vippalambhavivāhehi, kumārodayavaḍḍhihi;

Mantadūtappayānāji-nāyakābhyūdayehipi.

Alaṅkatamasaṃkhitta-rasabhāvanirantaraṃ;

Nātivitthiṇṇasaggehi, piyavuttasusandhibhi.

Sabbattha bhinnasaggante-hupetaṃ lokarañjakaṃ;

Kabbaṃ kappantaraṭṭhāyi, jāyate sādhvalaṅkatī’’ti [kābyādāsa 1.14 – 19 gāthā].

Tattha itihāsakathubbhūtanti purāvuttakathāsannissayaṃ. Santasannissayanti itarasobhanādhikaraṇaguṇarājacaritādinissayaṃ vā. Catuvaggaphalāyattanti dhammādicatuvaggaphalāyattaṃ. Dhammo nāma abbhūdayanibbānahetuko. Attho nāma vijjābhumyādīnaṃ yathāññāyamajjanaṃ, ajjitānañca rakkhaṇaṃ. Kāmo nāma nirayo visayo payogo. Mokkho nāma sabbasaṃsāradukkhanivatti. Caturodāttanāyakanti ussāhasattimantasattipabhūsattiyogena caturo kusalo cāgātisayādiyogena udātto udāro nāyako vipakkho, paṭipakkho ca yattha, taṃ. Madhu nāma surā. Vippalambho viraho. Manto nītivedīhi saha kārīyanicchayo. Dūto sandhānappavatto puriso. Payānaṃ saṅgāmādinimittagamanaṃ. Āji sandhyābhāve viggaho. Asaṅkhattarasabhāvanirantaranti asaṃkhittā bahuttā rasā siṅgāravīrādayo, bhāvā ratiussāhādayo, tehi nirantaraṃ patthaṭaṃ. Piyavuttasusandhibhīti piyāni sutisubhagāni vuttāni indavajirādīni aññamaññasambandhasaṃsaggatāya sobhano sandhi aññamaññasaṅgahā yesaṃ saggānaṃ, tehīti.

Punapi yathāvuttesu aṅgesu nagaravaṇṇanādīsu kiñca yathāsambhavaṃ madhupānādirahitampi taññūnaṃ mano rañjeti upādiyateva sabbhīti dassetumāha–

‘‘Kabbaṃ na dussataṅgehi, nyūnamapyatra kehici;

Bandhaṅgasampadā taññū, kāmamārādhayanti ce’’ti [kābyādāsa 1.20].

Punapi –

‘‘Guṇato paṭhamaṃ vatvā, nāyakaṃ tena sattuno;

Nirākaraṇamiccesa, maggo pakatisundaro.

Vaṃsavīrasutādīni, vaṇṇayitvā ripussapi;

Tajjayā nāyakukkaṃsa-kathanañca sukheti no’’ti [kābyādāsa 1.21 22 gāthā] āhu.

Sabbampetaṃ saddhammāmatarasapānasarasahadayānaṃ samphappalāpavipulavisappavesopaddutakabbanāṭakaparammukhānaṃ satatacaritasañcaritaratanabhājanānaṃ sappurisānaṃ kiṃ hadayakhedopajanitaparissameneti tadanurūpamevopadassitanti.

Nāṭakaṃ nāma bharatādināṭyasatthe nānappakāranirūpitarūpaṃ kappaṃ, taṃlakkhaṇekadesabhūtalakkhaṇāni pakaraṇādīni nava rūpakāni. Nāṭikā ca etthevāvarumbhanti. Kabbañca nāṭakañca, tesu nikkhittaṃ ṭhapitaṃ nettañca cittañca yehīti viggaho. Ke te? Kavino. Tattha nikkhittanettacittavacanena sutassa cintanañca ūhāpohamukhena yathuggahitaniyāmaṃ, aviparītatthanicchayanaṃ, nicchitassa bhāvanā, nirantarābhiyogo ca dassito. Kabbanāṭakavacanena sutaṃ, cintitaṃ, bhāvitañca dassitaṃ. Sute dassite tannissayaṃ sutamayañāṇampi dassitameva siyāti. ‘‘Kabbanāṭakanikkhittanettacittā’’ti iminā sutacintābhāvanānukkamena sampāditapaññāpāṭavānaṃ kabbaracanāya sāmatthiyaṃ dasseti. Hoti hi tādisānaṃ taṃsutādi bandhanakāraṇaṃ. Vuttañhi –

‘‘Sābhāvikī ca paṭibhā,

Sutañca bahu nimmalaṃ;

Amando cābhiyogoyaṃ,

Hetu hotiha bandhane’’ti [kābyādāsa 1.103 gāthā].

Yaṃkiñcīti attano cittāruḷhaṃ yaṃkiñci bandhajātaṃ. Iminā pana aniyamavacanena attano tattha ādarābhāvaṃ dīpeti. Racayanti karonti. Etaṃ tehi racitaṃ bandhajātaṃ paraṃ accantameva vimhayakaraṃ na hoti, tādisopāyasampattisampannassa upeyyasampattisabbhāvato anacchariyamevāti adhippāyo. Tattha tesu kabbanāṭakesu racanāvisesaekantopāyabhūtesu avihitādarāapi sutādivasena akatādarāpi ye sappurisā paññavanto yena bandhavisesena viññū guṇadosaviduno satthaññuno paṇḍitajane tosenti pīṇenti. Tosentiyeva hi te tādise sābhāvikipaṭibhāvirahepi etādisesu atthesu sutacintābhāvanāvasena vāyamantā. Vuttañhi –

‘‘Na vijjatī yajjapi pubbavāsanā-

Guṇānubandhi paṭibhānamabbhutaṃ;

Sutena vācu’ssahanenupāsitā,

Dhuvaṃ karotyeva kamapyanuggaha’’nti [kābyādāsa 1.104 gāthā].

Paṭibhāvanto heyyopādeyyaparicchedalakkhaṇapaññāya paññavanto nāma, teyeva sappurisā. Savimhayo ‘‘kīdisāyaṃ, tādisopāyantararahitānampi etādiso bandho siyā’’ti vimhayena saha vattamānopi. Sova bandho tameva bandhanaṃ tādisopāyasampattivirahenopeyyasampattiyā sabbhāvato, nāññoti.

6-7. Idāni kabbanāṭakesu aparicitānamamhākaṃ gantharacanāsabhāvāvabodhova kutoti osakkante ‘‘kabbanāṭakā’’digāthādvayena samussāheti. Kabbanāṭakanikkhittanettacittā kabbanāṭakesu sutānulokanacintābhāvanāvasena ṭhapitanettacittā kavijjanā kabbakārakā yaṃ kiñci attano abhimataṃ racayanti karonti, etaṃ bandhanaṃ paraṃ atisayena na vimhayakaraṃ acchariyakaraṃ na hoti, nirantarābhiyogato siddhopāyamūlapaññāsampadāya upeyyabhūtaganthasaṅkharaṇaṃ bhavatyevāti adhippāyo. Kavino idaṃ kabbanti ca, naṭakassa idaṃ nāṭakaṃ, naccagītādi. Idha pana tappaṭipādakakathāpakāsakagantho nāṭakaṃ nāma. Kabbañca nāṭakañcāti ca, kabbanāṭakesu nikkhittaṃ nettacittaṃ yehīti ca viggaho. Ye janā tattha tesu kabbanāṭakesu avihitādarāpi savanadhāraṇādivasena akatasambhamā eva viññū yena gantharacanāvisesena tosenti pīṇenti, teyeva paṭibhāvanto paṭibhānasaṅkhātapaññavanto bhavanti. Sova bandho savimhayo aññesaṃ uppajjamānavimhayena sahito. Paṭibhā etesaṃ atthīti ca, saha vimhayena vattatīti ca, avihito ādaro yehīti ca viggaho. Bāhirasatthābhiyogābhāvepi pubbavāsanābhāvepi iha nirantarābhiyogaṃ karonto tādisasāmatthiyaṃ sādhetīti vuttaṃ hoti. Vuttañhi –

‘‘Na vijjatī yajjapi pubbavāsanā-

Guṇānubandhi paṭibhānamabbhutaṃ;

Sutena vācu’ssahanenupāsitā,

Dhuvaṃ karotyeva kamapyanuggaha’’nti [kābyādāsa 1.104 gāthā].

Tassattho – yadi pubbavāsanāguṇānubandhī atītajātiyā paricayavāsanāguṇassa anubalappadānavasena anubandho yassatthi, tādisaṃ abbhutaṃ paṭibhānaṃ na vijjatipi, tathāpi sutena savanena ussahanena paguṇakaraṇādivācussahanena vā upāsitā katagurupāsanā vācā kamapi anuggahaṃ kiñcipi paññāpāṭavaṃ dhuvaṃ ekantena karoti evāti.

Ettha kabbaṃ nāma muttakakulakādivākyavasena ca avayavasabhāvehi tesaṃyeva antaravākyāvayavasamūhehi paripuṇṇaṃ vuttavisesehi pabhedagataṃ kevalaṃ pajjamayaṃ vā gajjamayaṃ vā campūtikhyātapajjagajjamayaṃ vāti mahāvākyasabhāvena ca tiṭṭhati. Nāṭakaṃ nāma bharatādinaṭasatthagatanānappakāradassitasabhāvaṃ. Kabbañca idheva dassitalakkhaṇato ekadesayuttappakaraṇādinavarūpakāni ca nāṭikā ca bhavanti. Kabbalakkhaṇaṃ pana evaṃ daṭṭhabbaṃ–

‘‘Saggabandho mahākabba-muccate tvassa lakkhaṇaṃ;

Paṇāmo vatthuniddeso, āsīsāpi ca tammukhaṃ.

Itihāsakathubbhūtaṃ, santasannissayampi vā;

Catuvaggaphalāyattaṃ, caturodāttanāyakaṃ.

Puraṇṇavutuselindu-savitūdayavaṇṇanaṃ;

Uyyānasalilakkīḷā, madhupānaratussavaṃ.

Vippalambhavivāhehi, kumārodayavaḍḍhihi;

Mantadūtappayānāji-nāyakābhyūdayehipi.

Alaṅkatamasaṃkhitta-rasabhāvanirantaraṃ;

Nātivitthiṇṇasaggehi, piyavuttasusandhibhi.

Sabbattha bhinnasaggante-hupetaṃ lokarañjakaṃ;

Kabbaṃ kappantaraṭṭhāyi, jāyate sādhvalaṅkatī’’ti [kābyādāsa 1.14 – 19 gāthā].

Tassattho – saggabandho saggasaṅkhātehi paricchedavisesehi bandho ‘‘mahākabba’’nti uccate. Assa lakkhaṇaṃ tu vuccateti sambandho kākakkhigoḷakanayena tammukhaṃ tassa kabbassa ādi pana paṇāmo devatānamassanaṃ vā, vatthuniddeso

‘‘Astyuttarasyāṃ digi devatātma,

Himālayo nāma nagādhirāja?;

Pūvāpareṅa vārinidhī vigāhya,

Sthita? Pathijhā iva mānadaṇḍa?’’ [kumārasambhava 1.1.].

Iccādibandhasambandhino kassaci vatthuno dassanaṃ, āsīsāpi ‘‘mayhaṃ pīṇayataṃ mana’’ miccādiiṭṭhāsīsanaṃ vā bhavati.

Itihāsakathubbhūtaṃ purāvuttakathāsannissayaṃ vā santasannissayampi sobhanānampi rājacariyādinissayaṃ vā catuvaggaphalāyattaṃ lokiyalokuttarasukhakāraṇaṃ dhammo, vijjābhūmiādīnaṃ sañcayo, sañcitānaṃ rakkhā ca attho, apāyasaṃvattanikapañcakāmaguṇasaṅkhāto kāmo, sabbadukkhā nivattihetu mokkho cāti catuvaggaphalādhīnaṃ caturodāttanāyakaṃ ussāhasattimantasattipabhūsattiyogato caturo dakkho cāgātisayādiyogena udātto uḷāro sapakkho, vipakkho vā nāyako yattha, taṃ yathāvuttaṃ puraṇṇavutuselindu-savitūdayavaṇṇanaṃ puraṃ nagaraṃ, aṇṇavaṃ sāgaraṃ, utu hemantavasantādiutu, selaṃ pabbato, indusavitūdayo candasūriyānaṃ udayo cāti imesaṃ vaṇṇanaṃ yattha, taṃ. Savitāti ettha tupaccayanto. Uyyānasalilakkīḷāmadhupānaratussavaṃ uyyānakīḷāsurāpānaratikīḷāsaṅkhāto ussavo yattha, taṃ vippalambhavivāhehi dārāviyogadārapariggahehi ca kumārodayavaḍḍhihi kumāruppattikumāravaḍḍhīhi ca mantadūtappayānājināyakābhyūdayehi nītijānanapaññā manto, sandhānakārako dūto, yuddhābhigamanaṃ payānaṃ, yuddhasaṅkhāto āji, sapakkhanāyakassa abhivaḍḍhisaṅkhāto abhyūdayo cāti imehi alaṅkataṃ sajjitaṃ asaṃkhitta…pe… ntaraṃ asaṃkhittā vitthārā rasā siṅgārādayo aṭṭha bhāvā ratiussāhādayo cāti imehi nirantaraṃ vitthiṇṇaṃ piyavuttasusandhibhi sutisubhagehi indavajirādīhi vuttehi pubbāparasambandhaparicchedatāya sobhanā sandhi yesaṃ saggānaṃ, tehi sabbattha sabbasmiṃ paricchede bhinnasaggantehi bhinnasaggā pariyosānā yesaṃ, tehi nātivitthiṇṇasaggehi nātivitthārasaggasaṅkhātehi paricchedehi upetaṃ yuttaṃ sādhvalaṅkati sobhanālaṅkāravantaṃ kabbaṃ lokarañjakaṃ taṃ samānaṃ kappantaraṭṭhāyi kappanirantaraṭṭhāyi kappantare ṭhāyi vā jāyate. Ettha madhupānādirahitapuravaṇṇanādayopi taññūnaṃ cittaṃ ārādheti ce, taṃpyaduṭṭhaṃ. Vuttañhi –

‘‘Kabbaṃ na dussataṅgehi, nyūnamapyatra kehici;

Bandhaṅgasampadā taññū, kāmamārādhayanti ce’’ti.

Tassattho – atra imesu kabbaṅgesu majjhe kehici aṅgehi kehici avayavehi nyūnamapi ūnamapi, nisaddotratabbhāve. Kabbaṃ na dussati, taṃ pana adussanaṃ bandhaṅgasampadā racitapuravaṇṇanādiaṅgasampadā taññū kabbaññū jane kāmaṃ icchānurūpaṃ ce ārādhayanti, evaṃ sante bhavati. Punapi nāyakavaṇṇanāsu sapakkhanāyakaṃ vaṇṇetvā tena nirākaraṇabhāvampi. No ce, paccatthikaṃ vaṇṇetvā attano nāyakena tassābhibhavanampi vaṇṇetuṃ vaṭṭati. Vuttañhi –

‘‘Guṇato paṭhamaṃ vatvā, nāyakaṃ tena sattuno;

Nirākaraṇamiccesa, maggo pakatisundaro.

Vaṃsavīrasutādīni, vaṇṇayitvā ripussapi;

Tajjayā nāyakukkaṃsa-kathanañca sukheti no’’ti.

8.

Bandho ca nāma saddatthā, sahitā dosavajjitā;

Pajjagajjavimissānaṃ, bhedenā’yaṃ tidhā bhave.

8. Evametehi sotujanasamussāhanaṃ dassetvā idāni kattumicchitabandhoti vuttaṃ bandhassa lakkhaṇaṃ kattumārabhate ‘‘bandho cā’’tiādi. Dosavajjitā dosehi saddanissitehi, atthanissitehi ca virodhehi vajjitā pariccattā, te vā vajjitā yehi, saddatthā sahitā ekībhūtā. Vuttalakkhaṇā yehi te pubbācariyehi sahitā vuccanti. Sahitānaṃ bhāvo sahadayahilādakāraṇaṃ sādhyaṃ sāhiccaṃ. Iti dosavajjite sahite saddatthe pasiddhabhāvena anuvaditvā bandho nāma sabhāvavuttivaṅkavuttialaṅkāravuttivasena tividhopīti appasiddhaṃ bandhasarīraṃ vidhīyate yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Casaddovattabbantarassa samuccayo, kiñcīti attho.

Tattha jātiguṇakriyādabbalakkhaṇo saddānamattho mukhyo catubbidho hoti. Mukhyassatthassa catubbidhattā tividhesu saddesu tabbācako catubbidho hoti jātisaddo guṇasaddo kriyāsaddo dabbasaddoti. Tividho hi saddo vācako lakkhaṇiko byañjakoti byāpārabhedena. Byāpāro ca nāma saddassa’tthappatītikārittameva. So hi tividho mukhyo lakkhaṇo byañjanasabhāvo ceti. Tattha jātyādinirantaratthavisayo saddabyāpāro mukhyo. Soyeva abhidhāti uccate. Taṃbyāpāravā abyavahitajātyādisakehi tamatthaṃ mukhyabhāvena yo vadati goādiko, so vācako. Saddantaratthavisayaniddiṭṭho saddabyāpāro lakkhaṇo. Sā duvidhā suddhā, upacāramissā ceti. Tattha suddhā yathā ‘‘go muccatu, mañcā ugghosenti, gaṅgāyaṃ ghoso’’ti. Ettha gosaddena visesanaṃ gottasāmaññamevoccate, na tu gobyatti. Vuttañhi –

‘‘Visesyaṃnābhidhā gacche, khīṇasatti visesane’’ti [kābyappakāse dutiyaullāse āgatanyāyo’yaṃ].

Sāmaññassa byāpakattā, asarīrattā ca. Tattha bandhanamocanāni na sambhavantīti attano nissayabhūtā gobyatti ākaḍḍhīyate, tathā mañcānamugghosanaṃ na sambhavatīti attano ugghosanakriyāsiddhyatthaṃ mañcasamaṅgino purisā ākaḍḍhīyanti. Tathā gaṅgāsaddavāccassa jalappavāhassa ghosappatyākaratā na sambhavatīti gaṅgāsaddo attanobhidheyyassodakappavāhassa nikaṭaṃ taṭaṃ lakkheti. Upacārassānekappakārattā upacāramissā lakkhaṇāpyanekadhā siyā. Yathā katthaci kāraṇe kārīyamupacariyate, yathā ‘‘āyu ghata’’nti. Katthaci kāraṇakāriyānamabhedo yathā ‘‘āyuyeveda’’nti. Katthaci upamāne upameyyamupacarīyate, yathā ‘‘go bāhiko’’ti. Katthaci abhedo tesaṃ, yathā ‘‘goyevāya’’nti. Katthaci tadādhāratāya [tadatthatāya (ka.)] taṃbyapadeso, yathā ‘‘padīpaṭṭhā kapallikā padīpo’’ti. Katthaci taṃkammasambandhā taṃbyapadeso, yathā ‘‘avaḍḍhakīpi vaḍḍhakī aya’’nti. Katthaci saṃsāmisambandhā, yathā ‘‘rājasambandhī puriso rājāya’’nti. Katthaci avayave samudāyabyapadeso, yathā ‘‘paṭekadese paṭasaddo’’ iccādi.

Lakkhaṇāya nissayo saddo lakkhaṇiko. Byañjanasabhāvo pana parapariyāyo saddassa tatiyo byāpāro. Tassa nissayo saddo byañjanako. Iccetaṃ tiṇṇaṃ saddānaṃ vasena atthopi tividho hoti vācco lakkhaṇiyo byaṅgyoti. Tattha byaṅgyoyevattho bandhasatthā vuccate. Teneva padhānabyaṅgyo bandho uttamo, apadhānabyaṅgyo majjhimo, abyaṅgyo adhamo, byaṅgyena vinā bandho nijjīvo siyāti pubbācariyānaṃ pavatti, sabhāvavutti bandhopi tu nijjīvoti nāsaṅkanīyo. Yasmā kavīnaṃ lokavohārakosallaṃ sabhāvavuttiyeva gameti. Yo hi sakalalokaṭṭhitiṃ na jānāti, so kaviyeva na hotīti.

Athettha tividhampi atthaṃ tādisajanāvabodhatthaṃ samudāharissāma ‘‘munindavadanambhoje’’tyādi. Ettha vāṇīsaddassa saddhammasaṅkhāto attho vāccattho. Vāṇī nāma cetanā, tassaṃ yāva devatatthaṃ nāropyate, tāva tappatī attano manosampīṇanaāsīsanā na saṃgacchatīti vākyasāmatthiyāyeva vāṇiyaṃ sāyamocityabhedena devatāsaddassa āropitottho lakkhaṇiyo. Tathā vadanasaddassāpi mukhaṃ vāccattho. Ambhojasaddassa samāropitottho lakkhaṇiyo. Manosampīṇanassa tu aññathā anupapattiyā passaddhyādikkamena yathābhūtāvabodhasambhavā anāyāsena vicittānekasaddatthapaṭibhānena ganthaparisamattisaṅkhātā yathicchitatthanipphatti hoteva, ayaṃ byaṅgyattho. Tabbācakā saddā vācakalakkhaṇikabyañjakā hontīti evaṃ sabbattha saddatthavicāro gantabbo.

Tamevaṃ yathāvuttabandhasarīraṃ katividhamiccāha ‘‘pajje’’ccādi. Ayaṃ yathāvutto bandho bandhasarīraṃ tidhā bhave tippakārena siyā, nādhikaṃ nāpyūnaṃ. Kathaṃ? Pajjagajjavimissānaṃ bhedena pajjasabhāvādīnaṃ visesena tidhā bhaveti pakataṃ. Tattha pajjaṃ nāma amhehiyeva viracitavuttodayākhye chandasi nirūpitā vuttajātippabhedā catuppadikatthā nirūpito muttakādipi vuttajātippakāroyeva. Tenevettha tesamadassanaṃ. Tesu ekagāthā niṭṭhitatthā sappadhānā gāthantarānirapekkhā muttakaṃ, ekakriyādānena aññamaññasāpekkhā niṭṭhitatthā paccekaṃ aniṭṭhitatthā gāthā kulakaṃ, nānābhittiyo bhinnakiriyo sappadhānā gāthā koso viya ṭhapitā koso, ekabhittipadosādikaṃ vaṇṇetuṃ samudāyena pavattā bhinnakriyā gāthā saṅghāto, sopi catubbidho pajjappakāro yathāvuttasaggabandhovāti viññātabbaṃ. Gajjaṃ nāma pādasanniṭṭhānarahito syādyantatyādyantappabandho. Tassa tu dve pakārā ākhyāyikā, kathāti. Vimissaṃ pajjagajjamayaṃ nāṭakappakaraṇādi, campū jātakamālādikā ca.

8. Idāni sañjānanābhilāsīnaṃ alaṅkāranissitaṃ bandhasarīraṃ, sova bandhoti adhikataṃ, ‘‘yo kuṇḍalī, so devadatto’’ti pasiddhakuṇḍalittānuvādena appasiddhassa devadattattavidhānaṃ viya dassento ‘‘bandho’’ccādimāha. Tattha bandho nāma ca bandhanaṃ pana. Dosavajjitā saddatthanissitadosehi pariccattā, te vā vajjitā etehi tādisā. Sahitā aññamaññānurūpatthena sahabhāvaṃ gatā. Saddatthā saddo, attho ca. Evaṃpakārehi tu īdisasaddatthānaṃ viññūnaṃ tuṭṭhijanakaaññamaññānurūpaguṇasahitānaṃ bhāvoti vacanatthena ‘‘sāhicca’’miti vadanti. Saddatthāti ettha saddatthānaṃ kiṃ nānākaraṇanti? Saddo pana atthappatītiyaṃ attano mukhyabyāpāraṃ lakkhaṇabyāpāraṃ byañjanasabhāvabyāpārañceti tividhaṃ byāpārabhedena. Kamato vācako lakkhaṇiko byañjanako ceti tividho. Tathā atthopi vācco lakkhaṇiyo byaṅgyo cebhi tividho. Atra tu vācako saddo attanā dīpetabbamukhyatthassa jātiguṇakriyādabbabhedena catubbidhattā sayampi jātiguṇakriyādabbasaddavasena catubbidho. Vācakasaddassa mukhyabyāpāro ‘‘abhidhā’’ti ca voharīyati. So mukhyabyāpāro jātyādīhi abyavahitattheva vattate. Tathā hi ‘‘go nīlaṃ pācako visāṇi’’ccādo goādisaddānaṃ mukhyabyāpāro gopiṇḍanīlapaṭapācakakattusiṅgīti dabbānaṃ visesanabhūtajātiguṇakriyādabbesveva pavattati, na pana jātyādīnaṃ nissayabhūtagopiṇḍādīsūti. Vuttaṃ hi–

‘‘Visesyaṃ nābhidhā gacche, khīṇasatti visesane’’ti [kābyappakāse dutiyaullāse āgatanyāyo’yaṃ].

Tassattho – visesane visesanabhūtajātyādimhi khīṇasatti khīṇabyāpāravatī abhidhā mukhyabyāpārova visesyaṃ dabbaṃ na gacche na pāpuṇātīti.

Jātyādīnaṃ nissayagopiṇḍādikaṃ abhidhā na vadati ce, evañca sati ‘‘go gacchati, nīlaṃ nivāseti, pācako āgacchati, siṅgī dhāvati’’ccādīsu jātyādivisiṭṭhagopiṇḍādīnaṃ goādisaddassa kathaṃ vācakattaṃ yujjatīti? Dabbādhīnajātiguṇādīsu vuttesu tabbisiṭṭhassa dabbassa pariyāyato vācakattā. Nippariyāyato pana suddhalakkhaṇabyāpārasseva visayo. Lakkhaṇabyāpāropi suddho upacāramissoti duvidho. Tattha suddho lakkhaṇabyāpāro jātyādivajjitatthavisayo. Tathā hi ‘‘go gacchati, nīlaṃ nivāseti, pācako āgacchati, siṅgī dhāvati, mañcā ugghosenti, gaṅgāyaṃ ghoso’’tyādīsu jātiguṇakriyāsiṅgadabbamañcagaṅgādīnaṃ gamanādīhi yogāsambhavato jātiguṇādayo atikkamma yathākkamaṃ gamananivāsanaāgamanadhāvanaugghosanaghosādīnaṃ nissayabhūtagopiṇḍādayo parāmasati.

Misso tu upacārabhedena bahuvidho. Tathā hi katthaci kāraṇe kāriyamupacarīyate, yathā ‘‘āyughata’’nti, ettha āyuvaḍḍhanakāraṇabhūte ghate kāriyabhūtaāyuno vohāro āropito hoti. Uparipi upacāro yathāyogaṃ yojetabbo. Ataṃsabhāve hi taṃsabhāvāropanaṃ upacāro. Katthaci kāraṇakāriyānamabhedo, yathā ‘‘āyuyeva ghata’’nti. Katthaci upameyyaupamānopacāro, yathā ‘‘go bāhiko’’ti. Katthaci upamānaupameyyānamabhedo, yathā ‘‘goyevāyaṃ bāhiko’’ti. Katthaci tadādhāratāya tadūpacāro, yathā ‘‘padīpaṭṭhā kapallikā padīpo’’ti. Katthaci kriyāsambandhena taṃbyapadeso, yathā ‘‘avaḍḍhakīpi vaḍḍhakī aya’’nti. Katthaci saṃsāmisambandhena taṃbyapadeso, yathā ‘‘rājavallabhopi rājā aya’’nti. Katthaci avayave samudāyabyapadeso, yathā ‘‘paṭo daḍḍho’’ti. Iminā mukhena upacārabhedo daṭṭhabbo. Byañjanasabhāvabyāpāro eva ‘‘dhana’’nti ca vuccati, tassa tatiyabyāpārassa visayo tādisavākyameva vāti daṭṭhabbo.

Ettha byaṅgyatthaṃ bandhassa jīvitamiti ca, byaṅgyatthapadhānaṃ bandhamuttamanti ca, byaṅgyatthapadhānarahitaṃ majjhimanti ca, abyaṅgyabandhaṃ adhamamiti ca vadanti. Honti cettha –

Atthappatītiyaṃ sadda-byāpāro tividho bhave;

Mukhyo lakkhaṇabyañjana-sabhāvo cāti ettha tu.

Abhidhāparapariyāyo, byāpāro paṭhamo bhave;

Dhanantāparapariyāyo, byāpāro tatiyo puna.

Mukhyo nirantaratthesu, lakkhaṇā tu tirohite;

Atthe’taro tu vākyassa, attheyeva pavattati.

Byāpārassa pabhedena, tidhā saddopi vācako;

Lakkhaṇiko byañjakoti, tadatthopi tidhā mato.

Vācco lakkhaṇiyo byaṅgyo-ccevaṃ saddesu vācako;

Jātiguṇakriyādabba-bhedena so catubbidho.

Vāccatthassa catuddhāva, bhinnattā jātiādito;

Jātyādīnaṃ pabhedena, tathā lakkhaṇiko mato.

Upacārabahuttena, bhede satipi tassa tu;

Byañjako tu anaññattā, visuṃ tehi na vuccatīti.

Lakkhaṇato evaṃ veditabbaṃ – ‘‘munindavadanambhoje’’ tyādigāthāyaṃ vadanasaddassa mukhattho vāccattho, āropitaambhojattho lakkhaṇiyattho. Ambhojasaddassa padumattho vāccattho, upacaritamukhattho lakkhaṇiyattho. Vāṇisaddassa saddhammasaṅkhāto attho vāccattho, āropitadevatāattho lakkhaṇiyattho. Ettha āsīsanā nāma yathāvuttanayena puññātisayatā, tato idha abhimatatthabādhakākusalanivāraṇañca kusalānamanubalappadānañca tato kāyacittapīḷāvigamo ca tato sukhappaṭilābho ca tato cittasamādhānañca tatoyeva anekavidhatthāvabodho ca tato abhimataganthaparisamatti ca bhavatītyayaṃ vākyasāmatthiyato laddhattho byaṅgyatto. Taṃtaṃatthappakāsakā saddā vācakalakkhaṇikabyañjanakā nāma bhavanti. Evaṃ saddasaddatthavicāro veditabbo.

Idāni pakāsitabandhassa bhedaṃ vadati ‘‘pajjā’’dinā. Ayaṃ vuttalakkhaṇo bandho pajjagajjavimissānaṃ bhedena gāthācuṇṇiyatadubhayamissānaṃ vasena tidhā bhave. Saddo ca attho ceti ca, sahabhāvaṃ itā pattāti ca, dosehi vajjitā, dose vā vajjitā yehīti ca, pajjañca gajjañca vimissañceti ca viggaho. Iha pajjaṃ nāma muttakakulakakosakasaṅghātavasena catuppabhedaṃ chandasi niddiṭṭhavuttavisesaviracitaṃ catuppadikagāthābandhaṃ. Tattha muttakaṃ nāma niṭṭhitatthā sappadhānā ekā gāthā, kulakaṃ nāma paccekamaniṭṭhitatthā aññamaññasāpekkhā ekakriyādvārikā nānāgāthā, kosako nāma nānāvidhavaṇṇanābhūmikā bhinnakriyādvārappavattā sappadhānā gāthārāsi, saṅghāto nāma sañcyākālādiekavaṇṇanābhūminissitā bhinnakriyāsamudāyena pavattā gāthā. Gajjaṃ nāma aniyatapado ākhyāyikākathāvasena dvippabhedo syādyantatyādyanto vacanappabandho. Misso pana imehi dvīhi saṃmisso nāṭakapakaraṇādi ca jātakamālādicampū ca.

9.

Nibandho cā’nibandho ca, puna dvidhā niruppate;

Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

9. Evaṃ tippakāraṃ bandhasarīraṃ vatvā idāni aññathāpi dassetumāha ‘‘nibandhocā’nibandho ca, puna dvidhā niruppate’’ iti. Puna bhiyyo yathāvutto pajjamayabandho dvidhā dvippakārena niruppate nicchīyate. Kathaṃ? Nibandho ca tadekadesabhūtehi muttakādīhi catūhi saggabandhādivasena bandho ca anibandho ca kevalaṃ muttakavasenāti evaṃ dvidhā niruppate iti pakataṃ. Nanu tassetassa yathāvuttavātimayassa sakkaṭaṃ pākataṃ apabbhaṃso pesācikaṃ missañceti pañcavidhattaṃ vatvā ‘‘sakkaṭaṃ nāma devatābhāsā. Pākataṃ catubbidhaṃ sakkaṭehi vaṇṇaññattamattena uppannattā mahindasindhavādi tabbhavaṃ, tassamaṃ hiriharakamalādi, mahāraṭṭhādidesapasiddhaṃ desīyaṃ, tabbhavādīhi sammissaṃ missaṃ. Ābhīrādīnaṃ vācā apabbhaṃso, so ca pākataṃ viya catubbidho, tividho ca nāgaraupanāgaravuddhabhedena. Pisācānaṃ vacanaṃ pesācikaṃ. Sabbesaṃ vasena missa’’nti sakkaṭādīnaṃ lakkhaṇaṃ vuttaṃ. Tathā ‘‘siṅgārappadhānanaccasaṅkhātalāsyādīnaṃ paṭipādakatthena lāsyādikamabhinayappadhānattā dassanīyaṃ, itaraṃ kabbaṃ savanīya’’nti duvidhaṃ vuttaṃ, evaṃ pubbācariyehi bhāsābhedena vuttaṃ pañcavidhattaṃ, viniyogabhedena vuttaṃ duvidhattañca idha kasmā na vuttanti? Saccaṃ, tathāpi tadevamidhānupayogitāya na vuttanti veditabbaṃ.

Evamalaṅkārādhiṭṭhānabhāvena paṭhamaṃ bandhasarīraṃ dassetvā idāni hārakeyūrādinā purisasarīramiva bandhasarīraṃ saddālaṅkāraatthālaṅkārehi vindanīyataraṃ hotīti dassetumāha ‘‘taṃ tu’’ iccādi. Tusaddo visesavacanicchāyaṃ. Taṃ bandhasarīraṃ tu alaṅkārā alaṅkariyati taṃ bandhasarīrametehīti pasādādayo saddālaṅkārā, sabhāvavutyādayo atthālaṅkārā ca vindanīyatarattanaṃ atisayena vindanīyabhāvaṃ assādanīyabhāvaṃ pāpenti nayanti. Sabbathā niddosabhūtānaṃ saddatthānaṃ aññamaññānurūpato sahitabhāvena paramāya vaṇṇapokkharatāya samannāgataṃ tādisapurisasarīramiva vindanīyampi samānaṃ alaṅkārehi pasādhite sati accantameva vindanīyaṃ siyāti adhippāyo.

9. Punapi tasseva bandhassa bhedaṃ kathetuṃ ‘‘nibandho cā’’dimāha. Puna nibandho ca muttakādīhi catūhi avinābhāvato mahākabbādisabhāvena nirantaraṃ katvā bandho ca anibandho ca kevalaṃ mahākabbādisabhāvena muttakattā anirantaraṃ katvā bandho cāti sova bandho dvidhā niruppate nicchīyate. Punapi so bandho sakkaṭapākataapabbhaṃ sapesācikamissabhāsābhedena pañcavidho. Siṅgārapadhānanaccasaṅkhātalāsyādīnaṃ dassanappadhānattā tādisaṃ naccaṃdassanīyaṃ, tadaññaṃ kabbaṃ savanīyamiti vaḷañjanabhedato duvidho ca hoti. So sabbopi payojanābhāvato iha na gahito. Tattha sakkaṭaṃ nāma devatābhāsā. Tato kehici akkharehi bhinnaṃ pākataṃ nāma. Taṃ pana tabbhavatassamadesiyamissavasena catubbidhaṃ hoti. Tattha sakkaṭato vaṇṇaññattamattena nibbattaṃ tabbhavaṃ nāma, taṃ mahindasindhavādi. Tassamaṃ hiriharakamalādi. Dese pasiddhaṃ desiyaṃ. Missaṃ nāma tabbhavādīhi sammissaṃ. Apabbhaṃso nāma gopālakādīnaṃ vācā, so ca tabbhavādīhi catubbidho, nāgaraupanāgaravuddhabhedena tividho ca hoti. Pisācānaṃ vacanaṃ pesācikaṃ. Tehi sakkaṭādīhi sammissaṃ missaṃ nāma hoti. Idāni īdisappabhedavantabandhassa alaṅkārena sobhanattaṃ vattuṃ ‘‘taṃ tu’’ccādimāha. Taṃ tu taṃ pana vuttappakāraṃ bandhasarīraṃ alaṅkārā pasādādisaddālaṅkārā, sabhāvavutyādiatthālaṅkārā ca vindanīyatarattanaṃ atisayapasādanīyattaṃ pāpenti. Nirantaraṃ bandho nibandhoti ca, na nibandho anibandhoti ca, atisayena vindanīyo vindanīyataro, tassa bhāvo vindanīyatarattananti ca viggaho.

10.

Anavajjaṃ mukhambhoja-manavajjā ca bhāratī;

Alaṅkatāva sobhante, kiṃ nu’te niralaṅkatā?

10. Tameva samattheti ‘‘anavajja’’ miccādinā. Anavajjaṃ aññamaññānurūpādhikatanettakaṇṇādiavayavena piḷakatilakakāḷakādyanāhatāya ca sundarabhāvato agarahitaṃ mukhambhojaṃ vadanāravindañca tathā anavajjā padādidosānabhibhūtāya sundarabhāvena agarahitā bhāratī ca vāṇī upacārato tappaṭipādanīyo attho cāti ete alaṅkatāva mukhaṃ tilakatāḍaṅkādinālaṅkārena, saddatthā saddālaṅkāraatthālaṅkārehi pasādhitā sajjitā eva, niralaṅkatā tathā apasādhitā asajjitā sobhante kiṃ nu, na sobhantevāti vitakkemīti attho. Nuiti vitakke.

10. Tameva ‘‘anavajja’’ miccādinā samattheti. Vaṇṇasaṇṭhānādiavayavasampattiyā ca piḷakatilakakāḷakādidosarahitattā ca aninditaṃ mukhambhojañca anavajjā padadosavākyadosaatthadosehi amissattā agarahitā bhāratī vāṇī ca abhedopacārena tappaṭipādanīyattho cāti ime alaṅkatāva kuṇḍalatilakādiābharaṇehi ca saddālaṅkāraatthālaṅkārehi ca sajjitā eva, niralaṅkatā tehi avibhūsitā sobhante kiṃ nu, na sobhanteti maññe. Natthi avajjamassāti ca, mukhameva ambhojamiti ca viggaho. Kimiti paṭisedhe, nuiti vitakketi.

11.

Vinā gurūpadesaṃ taṃ, bālo’laṅkattumicchati;

Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

11. Alaṅkaraṇañca tesaṃ vinā gurūpadesena karonto vinā pahāsaṃ nāparaṃ visesamadhigacchatīti dassetuṃ silesālaṅkāramāha ‘‘vinā’’tiādi. Gurūnaṃ pasādhanopāyopadesakānaṃ, alaṅkārakāraṇopāyopadesakānaṃ vā upadesaṃ ‘‘ettha evaṃ kate sobheyyā’’ti upadisanaṃ vinā pariccajja mukhassa, bandhassa ca alaṅkaraṇānabhiññatāya bālo aññāṇako yo koci puggalo taṃ mukhaṃ, bandhaṃ vā alaṅkattuṃ anurūpavasena sajjetuṃ icchati adhippeti, so tādiso aññāṇapuggalo viññūhi tabbidūhi paṇḍitajanehi hassabhāvaṃ avahāsaṃ kathaṃ kena pakārena na sampāpuṇeyya. ‘‘Kimidaṃ aññāṇapurisena kariyatī’’ti hasantevāti adhippāyo. Nuiti vitakke.

11. Idāni padādidosarahitabandhasarīrassa alaṅkārehi bhūsanamapi gurūpadesasahitameva seṭṭhanti dassetuṃ ‘‘vinā gurūpadesa’’ miccādisilesālaṅkāramāha. Bālo mukhādisarīrālaṅkāre, bandhālaṅkāre vā asamattho yo koci gurūpadesaṃ vinā sarīrālaṅkārakaraṇassa, bandhālaṅkārakaraṇassa vā anurūpopadesamantarena taṃ sarīraṃ, bandhaṃ vā alaṅkattuṃ tilakatāḍaṅkādīhi, saddālaṅkāraatthālaṅkārehi vā sajjetuṃ icchati ce, so viññūhi tadubhayaññūhi hassabhāvaṃ avahasitabbataṃ kathaṃ na sampāpuṇe, pāpuṇātyeva, tasmā gurūhi sādarato uggaṇhitvā kattabbanti bhāvo.

12.

Ganthopi kavivācāna-malaṅkārappakāsako;

Yāti tabbacanīyattaṃ, tabbohārūpacārato.

12. Nanu saddagammā, atthagammā ca alaṅkārāti gantho kathanti āha ‘‘ganthopī’’tiādi. Kavivācānaṃ kavippayogānaṃ samudāyarūpānaṃ, paṭipādanīyatāya tabbacanīyānañca atthānaṃ alaṅkārappakāsako alaṅkārānaṃ yathāvuttānaṃ vibhāvito ganthopi kiriyākappasaṅkhātaṃ satthampi tabbacanīyattaṃ tena alaṅkārasaddena vāccataṃ yāti upagacchati. Kinti āha ‘‘tabbohārūpacārato’’ti. Tassa katavohārassa alaṅkārasaddassa, tasmiṃ vā maṇḍanavisese pavattassa alaṅkāravohārassa upacaraṇaṃ soyamityabhedena parikappanaṃ upacāro. Kasmā? Paṭipādanīyapaṭipādakānaṃ abhedavasena kāraṇe kārīyassa upacariyatoti adhippāyo.

12. Idāni saddālaṅkāraatthālaṅkāragantho kathamalaṅkāroti āha ‘‘gantho’’ccādi. Kavivācānaṃ kavīhi vuttavākyasaṅkhātānaṃ, upacārato tappaṭipādanīyaatthasaṅkhātānañca kavippayogānaṃ alaṅkārappakāsako saddatthālaṅkārappakāsako ganthoapi kiriyākappasaṅkhātaṃ satthampi tabbohārūpacārato tassa alaṅkāroti katavohārassa alaṅkārasaddassa kāraṇe kārīyūpacārena tabbacanīyattaṃ tena alaṅkārasaddena vattabbataṃ yāti. Apisaddo alaṅkāramapekkhati. Alaṅkāre pakāseti, alaṅkārānaṃ vā pakāsakoti ca, tena vacanīyo, tassa bhāvoti ca viggaho. Ettha bhāvoti vāccavācakasambandho. Tassa saddādialaṅkārassa vohāroti ca, tabbohārassa alaṅkārasaddassa upacāroti ca vākyanti.

13.

Dvippakārā alaṅkārā, tattha saddatthabhedato;

Saddatthā bandhanāmāva, taṃsajjitatadāvali.

13. Idāni yathāvuttaalaṅkārānaṃ pabhedaṃ, tappasaṅkañca taṃbandhasarīrañca heṭṭhā vuttampi ekato sambandhetvā dassetuṃ ‘‘dvippakārā’’di āraddhaṃ. Tattha tasmiṃ kiriyākappasaṅkhāte ganthe, tasmiṃ vā bandhālaṅkārādhikāre alaṅkārā yathāvuttā dvippakārā honti. Kathaṃ? Saddabhedato, atthabhedato ca, saddālaṅkārā atthālaṅkārāti alaṅkārā dvippakārā hontīti attho. Yesaṃ bhedena te dvippakārā, te saddā, atthā ca. ‘‘Bandho’’ iti vuttaṃ nāmaṃ yassā āvaliyā sā bandhanāmā eva. Taṃsajjitatadāvali tehi alaṅkārehi sajjitā pakāsitā taṃsajjitā, tesaṃ saddatthānaṃ āvali samudāyā, mahāvākyaṃ, antaravākyaṃ vā. Paripuṇṇo bandho mahāvākyaṃ, muttakādayovayavā antaravākyāni, taṃsajjitatadāvalikaṃ pasiddhabhāvena anuvaditvā appasiddhā saddatthā vidhīyante.

13. Idāni yathāvuttaalaṅkārānaṃ avuttabhedañca tadādhārādhikataṃ yathāvuttabandhasarīrañca ekato dassetuṃ ‘‘dvippakāre’’ccādimāha. Tattha tasmiṃ kiriyākappasaṅkhāte alaṅkāraganthe, no ce, alaṅkārādhikāre vā alaṅkārā vakkhamānālaṅkārā saddatthabhedato saddālaṅkāraatthālaṅkārabhedena dvippakārā honti, yesaṃ bhedena alaṅkārā bhinnā, te saddatthā bandhanāmāva. Taṃsajjitatadāvali tehi saddatthālaṅkārehi alaṅkatā, tesaṃ saddatthānaṃ mahākabbādisamudāyarūpā paṭipāṭibandhoti vuttaṃ hoti. ‘‘Bandho’’ iti nāmaṃ yasseti ca, tehi saddatthālaṅkārehi sajjitāti ca, tesaṃ saddatthānaṃ āvalīti ca samāso.

14.

Guṇālaṅkārasaṃyuttā, api dosalavaṅkitā;

Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

14. Evaṃ guṇena alaṅkārena sajjitāpi sā saddatthāvali appakenapi dosena saṃyuttā satī asamphusitabbāva viññūhi siyāti dassetumāha ‘‘guṇa’’ iccādi. Saddālaṅkārākhyena guṇena, atthālaṅkārena ca saṃyuttāpi visesena sajjitāpi saddatthāvali dosalavena dosalesenāpi aṅkitā abhilañchitā satī viññūhi guṇadosavibhāgavidūhi paṇḍitapurisehi na pasaṃsiyā neva pasaṃsitabbā. Kāviyāti āha ‘‘kaññā viyatādisī’’ti. Yathā hi kaññā dasavassikā sannaddhayobbanābhimukhabhāvena jananayanamanovilubbhinīguṇena, ābharaṇavisesena cālaṅkatā kenaci kuṭṭhadosalesena aṅkitā viññūnaṃ asamphusanīyā siyā, pagevāparā, evameva saddatthāvalipi appakenapi saddarūpena, atthalakkhaṇena ca dosena kuṭṭhakappena vajjanīyā eva viññūnaṃ, pageva bahunāti vuttaṃ hoti.

14. Evaṃ saddatthānaṃ guṇībhūtehi alaṅkārehi sajjitā saddatthāvali kenaci padādidosena abhilakkhitā ce, appasatthāti dassento ‘‘guṇālaṅkāri’’ccādimāha. Guṇālaṅkārasaṃyuttā api saddālaṅkārasaṅkhātaguṇena, atthālaṅkārena ca visesena yuttāpi saddatthāvali dosalavaṅkitā padadosādinā aṇumattenapi dosena aṅkitā yuttā sahitā tādisī guṇālaṅkārasaṃyuttāpi dosalavaṅkitā kaññā viya dasavassikā yobbanappattā vanitāva viññūhi guṇadosaparikkhakehi na pasaṃsiyā na pasaṃsitabbā. Yathā hi dasavassikā itthī piyasabhāvasaṇṭhitā manuññehi guṇehi, sobhanānurūpagīveyyādiābharaṇavisesehi yuttāpi dissamānena kenaci setakuṭṭhalavena yuttā samānā guṇadosaparikkhakehi dassanīyā na hoti, evaṃ vuttappakārāpi bandhapaddhati kuṭṭhatulyena kenaci padādidosena yuttā viññūhi assādanīyāti adhippāyo. Dosānaṃ lavo, tena aṅkitāti ca, sā viya dissatīti tādīsīti ca viggaho.

15.

Tena dosanirāsova, mahussāhena sādhiyo;

Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ.

15. Yato evaṃ, tena tasmā kāraṇā mahussāhena mahatā vāyāmena dosānaṃ padadosādīnamanatthanimittānaṃ nirāsova satthadiṭṭhiyā satthappabhāvato pariccāgoyeva sādhiyo sādhetabbo, ‘‘viññūhī’’ti seso. Evaṃ dosanirāse ko guṇo upalabbhatīti ce. Sabbathā sabbappakārena niddosā dosehi niggatā sāyaṃ saddatthāvali saguṇā saddālaṅkārasaṅkhātehi guṇehi sahitā na bhaveyya kiṃ, bhavatyeva, guṇarahitaṃ taṃalaṅkatamanupādeyyaṃ siyāti adhippāyo.

15. Tena yato dosayuttā viññūhi anupādeyyā, tasmā mahussāhena adhikavāyāmena dosanirāsova padadosādīnaṃ nirākaraṇameva sādhiyo anekasatthavisayāya paññāya viññūhi sādhetabbo, evaṃ sati sabbathā sabbākārena niddosā dosarahitā sā ayaṃ saddatthāvali saguṇā saddālaṅkārasaṅkhātehi guṇehi yuttā na bhaveyya kiṃ, guṇayuttā bhaveyyāti adhippāyo. Dosānaṃ nirāsoti ca, natthi dosā etissā, niggatā dosehi vāti ca, saha guṇehi vattamānāti ca viggaho.

16.

Sā’laṅkāraviyuttāpi, guṇayuttā manoharā;

Niddosā dosarahitā, guṇayuttā vadhū viya.

16. Kiṃkāraṇamevaṃbhūto dosapariccāgena guṇādānena bandhoti āha ‘‘sā’laṅkāre’’ccādi. saddatthāvali alaṅkārehi viyuttāpi satī niddosā sabbappakārena dosehi niggatā guṇehi saddālaṅkārasaṅkhātehi saṃyuttā janānamānandasandohābhisandanekahetutāya mano harati attano santikamākaḍḍhatīti manoharā hotīti. Tatthodāharaṇamāha ‘‘dosarahitā guṇayuttā vadhū viyā’’ti. Yathā yena kenacipi dosena virahitā vadhū manāpacāritādīhi guṇavisesehi saṃyuttā satī kenaci ābharaṇena amaṇḍitā apasādhitāpi kinnāma madhurā kavīnaṃ pasādhanaṃ kinnāma manoharā hoti, evamayaṃ saddatthāvalipi manoharā hotīti attho.

16. Idāni dosapariccāgena guṇādāne payojanaṃ dasseti ‘‘sā’laṅkāraviyutte’’ccādinā. saddatthāvali alaṅkārehi viyuttā satīpi niddosā sabbappakārena dosarahitā guṇayuttā tatoyeva guṇībhūtā saddālaṅkārena yuttā dosarahitā dubbaṇṇadussaṇṭhānādidosehi pariccattā guṇayuttā hadayaṅgamaguṇayuttā vadhū viya aṅganā viya manoharā sādhujane ārādheti.

17.

Pade vākye tadatthe ca, dosā ye vividhā matā;

Sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

17. Yato evaṃ guṇālaṅkārasaṃyuttāyapi dosalavaṅkitāya viññūnamanādaraṇīyatā, alaṅkāraviyuttāpi dosābhāvena guṇayuttāya manoharatā, evamanatthāvahassāpi dosassa pariharitabbatā satthadiṭṭhiyā, tasmā te dose dassetuṃ paṭijānāti ‘‘pade’’tiādinā. Tesaṃ padānaṃ vākyānaṃ attho tadattho, tasmiṃ. Udāharīyati lakkhyabhāvenāti udāharaṇaṃ, saha udāharaṇehīti sodāharaṇaṃ. Lakkhiyati lakkhiyamanenāti lakkhaṇaṃ.

17. Evaṃ alaṅkārayuttāpi appakena dosena yuttabandhassa anupādeyyattā, alaṅkāraalaṅkaraṇe asatipi dosarahite viññūhi upādeyyattā ca mukhyassa dosaparihārassa avassaṃ kattabbattā idāni adhigatadose dassetuṃ paṭijānāti ‘‘pade vākye’’ccādinā. Pade nāmādicatubbidhapade ca, vākye ‘‘syādyantatyādyantānaṃ cayo vākyaṃ sakārakakiriyā’’ti vuttalakkhaṇe vākye ca, tadatthe ca tesaṃ padavākyānaṃ atthe ca vividhā anekappakārā ye dosā viññūhi dosabhāvena matā ñeyyā, etesaṃ padādidosānaṃ sodāharaṇaṃ udāharaṇasahitaṃ lakkhaṇaṃ ahaṃ kathayāmi. Ettha ca–

‘‘Padaṃ catubbidhaṃ vuttaṃ, nāmākhyātopasaggikaṃ;

Nipātakañca taññūhi, asso khalvābhidhāvatī’’ti [rūpabhiddhiṭīkāyaṃ nāmakaṇḍe].

Vuttaniyāmena padaṃ tāva daṭṭhabbaṃ. Udāharīyanti lakkhiyabhāvenāti udāharaṇānīti ca, saha udāharaṇenāti sodāharaṇanti ca, lakkhīyati lakkhiyamanenāti ca viggaho.

Padadosauddesa

18.

Viruddhatthantarājhattha-kiliṭṭhāni virodhi ca;

Neyyaṃ visesanāpekkhaṃ, hīnatthakamanatthakaṃ.

Vākyadosauddesa

19.

Dosā padāna, vākyāna-mekatthaṃ bhaggarītikaṃ;

Tathā byākiṇṇagāmmāni, yatihīnaṃ kamaccutaṃ;

Ativuttamapetatthaṃ, sabandhapharusaṃ tathā

Vākyatthadosauddesa

20.

Apakkamo’cityahīnaṃ, bhaggarīti sasaṃsayaṃ;

Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosādiuddesavaṇṇanā

18-19-20. Idāni yathāpaṭiññāte dose uddisati ‘‘viruddhatthantara’’ iccādinā. Viruddhaṃ atthantaraṃ yassa taṃ viruddhatthantaraṃ. Kiṃ taṃ? Padaṃ. Evamuparipi yathāyogaṃ. Adhiko attho visesyassa yena taṃ adhyatthaṃ. Nīyati avutto hetu ettha ānīyatīti neyyaṃ. Dosā padānanti yehi dosehi padāni duṭṭhāni, te viruddhatthantaratādayo padānaṃ dosāti attho. Evamuparipi yathāyogaṃ. Vākyānaṃ dosāti sambandho. Bhaggā rīti kamo yasmiṃ taṃ bhaggarītikaṃ, vākyaṃ. Apakkamatādayo vākyatthadosā, vākyatthānaṃ dosato. Vākyaṃ duṭṭhaṃ siyāti vākyameva visesyate. Tena sabbattha napuṃsakaliṅgena niddeso.

18-19-20. Idāni kathetabbabhāvena paṭiññāte dose uddisanto ‘‘viruddha…pe… nissitā’’ti āha. Kavīhi icchitatthato viruddho aññattho yassa padassāti taṃ viruddhatthantaraṃ nāma. Visesyassa adhikatthabhāvakaraṇato ajhatthaṃ nāma. Kavīhi icchitatthassāvīkaraṇe avisadattā kiliṭṭhaṃ nāma. Desakālakalādīnaṃ viruddhattā virodhi nāma. Aññamāharitvā vattabbato neyyaṃ nāma. Visesanaṃ patvāva sātthakabhāvappattito visesanāpekkhaṃ nāma. Visesyassa hīnatāpādanato hīnatthakaṃ nāma. Attharahitattā anatthakaṃ nāmāti ime aṭṭha padanissitattā padadosā nāma.

Vuttatthasseva puna vacanato ekatthaṃ nāma. Bhinnakkamattā bhaggarītikaṃ nāma. Tathā sammohakāraṇattā byākiṇṇaṃ nāma. Visiṭṭhavacanavirahato gāmmaṃ nāma. Yatisampattivirahato yatihīnaṃ nāma. Padatthakkamato cutattā kamaccutaṃ nāma. Lokiyaṃ vohāramatikkamma vuttattā ativuttaṃ nāma. Samudāyatthato apagatattā apetatthaṃ nāma. Bandhapharusayuttattā bandhapharusaṃ nāma, tena sahitaṃ sabandhapharusanti ime nava vākyānaṃ tathā dosā nāma. Ettha tathāsaddo ‘‘dosā’’ti padaṃ upasaṃharati.

Apagatakkamattā apakkamaṃ nāma. Ucitabhāvassa parihīnattā ocityahīnaṃ nāma. Bhinnavibhattikkamattā bhaggarīti nāma. Saṃsayajananato sasaṃsayaṃ nāma. Duppatītikarattā gāmmaṃ nāma. Dūsitālaṅkārattā duṭṭhālaṅkati nāmātime cha vākyatthanissitattā vākyatthadosā nāma.

Añño attho atthantaro. Viruddho atthantaro yassāti viggaho. Dosapakāsakapadampi dosato abyatirittattā doso nāma. Evaṃ santepi samāsena padassa gahitattā napuṃsakaṃ hoti. Esevanayo ito paresupi. Visesyassa adhiko attho yassa taṃ, kiliṭṭhaṃ viya kiliṭṭhaṃ. Yathā hi malaggahito ādāso attano kiliṭṭhattā mukhādīnaṃ pakāsane avisado hoti, evamadhippetatthappakāsane asamatthaṃ padaṃ kiliṭṭhaṃ nāma. Virodho assa atthīti virodhi. Nīyati avutto hetu etthāti neyyaṃ. Visesane apekkhā yassa taṃ. Hīno visesyassa attho yena taṃ. Natthi attho yassa tanti viggaho.

Padadosānaṃ anaññattepi vikappanābhedato ‘‘padānaṃ dosā’’ti vuttaṃ, yathā ‘‘silāputtakassa sarīra’’nti. Vākyānaṃ dosāti etthāpi eseva nayo. Eko attho yassa taṃ. Bhaggārīti kamo yassa taṃ. Visuṃ visuṃ ākiṇṇaṃ byākiṇṇaṃ. Gāme bhavo gāmmo, abyattānaṃ vohāro. Tappakāsakapadampi upacārato gāmmaṃ nāma. Yati hīnā etthāti yatihīnaṃ. Kamato cutaṃ kamaccutaṃ. Atikkamma vuttaṃ ativuttaṃ. Atthato apetaṃ apetatthaṃ. Bandhe pharusaṃ pharusatā yattha taṃ. Apagato kamo yasmā taṃ. Ocityaṃ hīnaṃ yattha taṃ. Bhaggā rīti yattha taṃ. Saha saṃsayena vattatīti taṃ. Gāmmaṃ vuttanayameva. Duṭṭhā dūsitā alaṅkati alaṅkāro yattha taṃ. Vākyānaṃ attho, tannissitā vākyatthanissitāti viggaho. Ettha anatthakāpetatthadosadvayaṃ padavākyato bhinnaṃ, aññaṃ bhaggarītidosadvayaṃ, gāmmadvayaṃ, kamaccutaapakkamadvayañca vākyavākyatthato bhinnaṃ.

Padadosaniddesavaṇṇanā

21.

Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;

Adhippete yathā megho, visado sukhaye janaṃ.

21. Athoddesakkamena padādidose udāharati ‘‘viruddhi’’ ccādinā. Hi yasmā kāraṇā, pasiddhiyaṃ vā hisaddo. Yassa padassa añño adhippetato aparo attho adhippete vattumicchite atthe virujjhatīti anuvaditvā tasmā taṃ ‘‘viruddhatthantara’’nti vidhīyate. ‘‘Yathe’’tyudāharati. Yathā idaṃ viruddhatthantaraṃ, tathā aññampi tādisaṃ daṭṭhabbaṃ. Na tvidameveti yathāsaddassa attho. Megho visado sukhaye jananti. Visaṃ udakaṃ, taṃ dadātīti visado megho vārivaho janaṃ lokaṃ sukhaye sukhayatīti kavicchitattho. Visasaddo garaḷassa ca vācako siyāti garaḷado megho mārayati, na pana sukhayatīti ‘‘visado’’ti visesanapadassa viruddhatā.

21. Idāni uddiṭṭhānukkamena viruddhatthantarādīnaṃ salakkhaṇalakkhiyaṃ dassento ‘‘viruddhi’’ccādimāha. Yassa padassa aññattho kavicchitatthato añño attho adhippete icchitatthe hi yasmā virujjhati, tasmā taṃ padaṃ viruddhatthantaraṃ nāma. Pasiddhiyaṃ vā hisaddo. Tathā hesa appasiddhaṃ viruddhatthantaraṃ ‘‘yassa aññattho adhippete virujjhatī’’ti pakāsetvā tasmiṃ pakāsitatthavisaye vattati. ‘‘Taṃ hī’’ti yojitattā ‘‘yassa aññattho adhippete virujjhatī’’ti lakkhaṇaṃ pasiddhabhāvena anuvaditvā taṃ viruddhatthantaranti anuvaditabbaappasiddhaviruddhatthantaraṃ vidhīyate, yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Upari pasiddhānuvādena appasiddhavidhānameva daṭṭhabbaṃ. ‘‘Yathā…pe… jana’’nti udāharaṇaṃ lakkhiyaṃ dasseti. Yathā ‘‘megho visado’’ccādi viruddhatthantarassa udāharaṇaṃ, evamīdisamaññampi imassudāharaṇaṃ, na kevalaṃ ‘‘megho’’ccādimeva bhavatīti vuttaṃ hoti. Yathāsaddo cettha ivasaddapariyāyatthepi udāharaṇattho daṭṭhabbo, uparipyevaṃ. Megho ambudharo visado visasaṅkhātaṃ jalaṃ dadanto janaṃ sukhaye sukhayatīti kavīhi adhippetattho. Ettha visasaddassa garaḷasaṅkhātasappavisavācakattā, ‘‘visaṃ dadātīti visado’’ti ettha visassa udakavisānaṃ sādhāraṇattā visadāyako megho nāsetiyeva, na sukhayatīti kavinā adhippetassa sukhakāraṇassa meghavisesanavisasaddassa viruddhaaññatthatāti visapadaṃ viruddhatthantaradosena duṭṭhanti.

22.

Visesyamadhikaṃ yenā’-

Dhyatthametaṃ bhave yathā;

Obhāsitāsesadiso,

Khajjoto’yaṃ virājate.

22.Yena padena visesyaṃ visesitabbaṃ aparaṃ padaṃ atthavasena adhikaṃ bhavatītyanuvaditvā etaṃ ajhatthaṃ bhaveti vidhīyate. ‘‘Yathe’’tyudāharati ‘‘obhāsite’’ccādi. Evamuparipi suviññeyyaṃ. Obhāsitā dīpitā asesā nikhilā disāyena soyaṃ khajjoto virājate dippati. Ettha khajjotassākhiladisābhāgāvabhāsanamativuttīti adhikatthaṃ.

22.Yena visesanapadena visesyaṃ visesitabbaṃ padaṃ atthavasena adhikaṃ hoti, etaṃ yathāvuttalakkhaṇopetaṃ padaṃ ajhatthaṃ bhave ajhatthaṃ nāma padadoso bhave. Yathā tassudāharaṇamevaṃ. Obhāsitāsesadiso jotitasabbadiso ayaṃ khajjoto ayaṃ jotiriṅgaṇo virājate dippati. Ettha visesyassa khajjotassa sakaladisobhāsanassa ajhatthattā [atyuttattā (ka.)] ‘‘obhāsitāsesadiso’’ti visesanapadaṃ ajhatthapadadoso nāma. Obhāsitā asesadisā yenāti viggaho.

23.

Yassa’tthāvagamo dukkho,

Pakatyādivibhāgato;

Kiliṭṭhaṃ taṃ yathā tāya,

So’yamāliṅgyate piyā.

23.Pakatyādivibhāgatoti paccayā paṭhamaṃ karīyatīti pakati. Ādisaddena paccayādīnaṃ pariggaho. Pakatyādīnaṃvibhāgato vibhajanato, ‘‘ayaṃ pakati, ayaṃ paccayo, ayamādeso’’tiādinā pakatipaccayavibhāgakappanatoti vuttaṃ hoti. Pīṇetīti pī, tāya piyā vallabhāya soyaṃ sāmī āliṅgyate silissate. Ettha ‘‘piyā’’ti kiliṭṭhaṃ.

23.Yassa padassa atthāvagamo atthāvabodho pakatyādivibhāgato ‘‘ayaṃ pakati, ayaṃ paccayo, ayamādeso’’tiādinā pakatyādīnaṃ vibhajanajānanena, ‘‘pakatyādi nāma ki’’nti gavesanato vā dukkho, taṃ kiliṭṭhaṃ nāma. Yathā tassudāharaṇamevaṃ. Tāya piyā vanitāya so ayaṃ vallabho āliṅgyate silissate. Paccayā paṭhamaṃ karīyatīti pakati. Sā ādi yesaṃ paccayānaṃ, tesaṃ vibhāgoti vākyaṃ. Pīṇetīti pī, nārī. Tāya piyā ettha piyāsaṅkhātāya vallabhāya kathane saddassa avisadattā ‘‘piyā’’ti padaṃ kiliṭṭhaṃ.

24.

Yaṃ kiliṭṭhapadaṃ mandā-bhidheyyaṃ yamakādikaṃ;

Kiliṭṭhapadadoseva, tampi anto karīyati.

24. Idāni yamakādikamanadhippetampi kiliṭṭheyeva antogadhaṃ dassetumāha ‘‘ya’’ntiādi. Tattha yanti aniyamavacanaṃ, tassa niyamavacanaṃ yamakādikanti. Yamakamādi yassa paheḷikājātassa taṃ yamakādikaṃ. Kīdisanti āha ‘‘kiliṭṭhapada’’ntiādi. Kiliṭṭhāni appatītadosasabhāve ṭhitatāya malitānyavisadāni padāni yassa taṃ kiliṭṭhapadaṃ. Mando appako abhidheyyo attho yassa taṃ mandābhidheyyaṃ, tādisaṃ tampi yamakādikaṃ kiliṭṭhapadadoseyeva yathāvutte anto abbhantare karīyati vidhīyati tattheva pakkhipīyati, kiliṭṭhapadadosato na byatiriccatīti adhippāyo.

24. Idāni anadhippetamapi yamakādiṃ kiliṭṭhadoseyeva antokaraṇabyājena āvīkaronto āha ‘‘yaṃ kiliṭṭhe’’ccādi. Kiliṭṭhapadaṃ appatītadosena missakattā avisadapadaṃ mandābhidheyyaṃ appakābhidheyyaṃ yaṃ yamakādikaṃ yaṃ yamakappaheḷikājātamatthi, tampi kiliṭṭhapadadoseyeva yathāvuttakiliṭṭhapadadoseyeva anto karīyati abbhantare karīyati, kiliṭṭhapadadosato abyatirittanti adhippāyo. Kiliṭṭhāni padāni yassa, mando abhidheyyo yassa, yamakaṃ ādi yassa paheḷikājātassa, kiliṭṭhapadānaṃ dosoti viggaho.

25.

Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;

Pasādaguṇasaṃyuttaṃ, yamakaṃ mata’medisaṃ.

25. Hotu kāmamanabhimatamedisaṃ yamakādikaṃ, kiñcarahi abhimatanti āha ‘‘patīti’’ccādi. Attano vacanīyatthappatītavasena vācakāpi saddā patītāyeva nāmāti patītehi pasiddhehi saddehi pāṭipadikehi racitaṃ kataṃ patītasaddaracitaṃ. Siliṭṭhā aññamaññāliṅganena maṭṭhā padānaṃ syādyantādīnaṃ sandhayo sandhanā yassa taṃ siliṭṭhapadasandhikaṃ. Patītasaddaracitattāyeva pasādasaṅkhātena guṇena saddālaṅkārena saṃyuttaṃ sammadevopetaṃ edisaṃ yathāvuttaguṇāsayaṃ ramaṇīyaṃ yamakaṃ mataṃ abhimatanti attho.

25. Idāni adhigatesu yamakesu īdisaṃ yamakamiṭṭhamiti sissānaṃ upadisanto āha ‘‘patīte’’ccādi. Patītasaddaracitaṃ ‘‘imassatthassāyaṃ vācako’’ti patītehi pasiddhehi saddehi racitaṃ pāṭipadikehi kataṃ siliṭṭhapadasandhikaṃ siliṭṭhā syādyantādipadānaṃ sandhayo yassa taṃ pasādaguṇasaṃyuttaṃ patītasaddaracitattāyeva pasādasaṅkhātena saddālaṅkāraguṇena saṃyuttaṃ īdisaṃ evaṃbhūtaṃ guṇādhikato ramaṇīyaṃ upari vakkhamānayamakasadisaṃ yamakaṃ mataṃ viññūhi abhimataṃ. Patītā ca te saddā ca, tehi racitaṃ, siliṭṭhā padānaṃ sandhayo yassa, pasādoti guṇo saddālaṅkāro, tena saṃyuttanti viggaho.

26.

Abyapetaṃ byapeta’ñña-māvuttānekavaṇṇajaṃ;

Yamakaṃ tañca pādāna-mādimajjhantagocaraṃ.

26. Idāni taṃ yathāvuttamabhimataṃ dassetumupakkamate ‘‘abyapete’’ccādinā. Āvuttā adhivuttā punappunuccāraṇupetā anekesaṃ patirūpattā, bahuvaṇṇā sarabyañjanarūpā, na eko vaṇṇo tassānuppāsattā, tathā ca vakkhati ‘‘vaṇṇāvutti paro yathā’’ti [subodhālaṅkāra 127 gāthā], tehi jātaṃ yamakanti viññāyate. Katividhaṃ taṃ vikappīyatīti āha ‘‘abyapetaṃ byapetañña’’nti. Tattha yaṃ vaṇṇantarābyavahitaṃ vaṇṇasamudāyena vuttaṃ. Tadabyapetaṃ yamakaṃ. Yaṃ tu byavahitaṃ, taṃ byapetaṃ. Yaṃ pana ubhayamissaṃ, taṃ aññaṃ aparaṃ abyapetabyapetanti tidhā yamakaṃ tāva vikappīyate. Tametaṃ tividhaṃ yamakaṃ visayavibhāganirūpanāyaṃ ādi ca majjho ca anto ca gocaro visayo yasseti ādimajjhantagocaraṃ viññeyyaṃ. Kesaṃ pādānaṃ? Paccekaṃ catunnaṃgāthāvayavānaṃ. Sāpekkhattepi samāso gammakattā.

Tattha pādacatukkassa ādimajjhantabhāvīnaṃ yamakānaṃ yāvanto pakārā sambhavanti, te mūlā satta. Kathaṃ? Ekasmiṃyeva pāde kvaci ādiyamakaṃ, kvaci majjhayamakaṃ, kvaci antayamakaṃ, kvaci majjhantayamakaṃ, kvaci majjhādiyamakaṃ, kvaci ādyantayamakaṃ, kvaci sabbayamakanti. Evaṃ paccekaṃ mūlabhūtā sattāti catūsu aṭṭhavīsati honti. Pādādiyamakañca paṭhamapādādiyamakamabyapetaṃ tathā dutiyatatiyacatutthapādādiyamakamabyapetaṃ paṭhamadutiyapādādiyamakamabyapetaṃ paṭhamatatiyapādādiyamakamabyapetaṃ paṭhamacatutthapādādiyamakamabyapetantiādinā anekadhā pasaṃsanti. Yadā ca sabbatoyamakaṃ, tadā mahāyamakādayo vikappā jāyantīti veditabbaṃ.

26. Idāni abhimatayamakaṃ dīpeti ‘‘abyapete’’ccādinā. Āvuttehi punappunaṃ vuttehi anekavaṇṇehi samudāyarūpattā anekehi sarabyañjanasarīrehi vaṇṇehi jātaṃ yamakaṃ aññehi vaṇṇehi abyavahitattā abyapetaṃ, vaṇṇantarehi byavahitattā byapetaṃ, ubhayamissakattā tehi aññaṃ abyapetabyapetañcāti tividhaṃ hoti. Tañca yamakaṃ visayavibhāganiyamena gāthāpādānaṃ ādigocaraṃ majjhagocaraṃ antagocaramiti tividhaṃ hoti. Ettha casaddo vattabbantare pavattati, vattabbantaraṃ nāma yathāvuttaabyapetādibhedato aññaṃ vattabbatāya samukhībhūtaṃ pādānaṃ ādimajjhāvasānantaraṃ, upanyāso vākyārambhoti ca etasseva nāmaṃ. Visadisena vaṇṇena apetaṃ byapetaṃ. Tabbiparītamabyapetaṃ. Abyapetañca byapetañca aññañcāti samāhāradvando. Aneke ca te vaṇṇā ca, āvuttāyeva anekavaṇṇā, tehi jātaṃ, ādi ca majjho ca anto ca, te gocarā yassāti viggaho.

Tattha pādacatukkassa ādimajjhāvasānesu labbhamānayamakabhedā ekekasmiṃ pāde satta satta bhavanti. Kathaṃ? Pādādiyamakaṃ pādamajjhayamakaṃ pādantayamakaṃ majjhantayamakaṃ majjhādiyamakaṃ ādyantayamakaṃ sabbatoyamakanti evaṃ paccekaṃ satta satta katvā catūsu mūlabhūtayamakā aṭṭhavīsa bhavanti. Ettha pādādiyamakādikampi abyapetapaṭhamapādādiyamakaṃ tathā dutiyatatiyacatutthapādādiyamakamiti ca abyapetapaṭhamadutiyapādādiyamakaṃ tathā paṭhamatatiyapādādiyamakaṃ paṭhamacatutthapādādiyamakamiti ca abyapetadutiyatatiyapādādiyamakaṃ tathā dutiyacatutthapādādiyamakamiti ca abyapetatatiyacatutthapādādiyamakamiti ca evamabyapetapādādiyamakā dasa honti. Tathā byapetāpi dasāti vīsati, abyapetapaṭhamapādamajjhayamakaṃ tathā dutiyapādamajjhayamakamiccādinā majjhayamakampi vīsatividhaṃ hoti. Abyapetapaṭhamapādantayamakaṃ tathā dutiyapādantayamakamiccādinā antayamakampi vīsatividhaṃ. Saṃsaggabhedato pana anekavidhaṃ hoti.

Abyapetapaṭhamapādādiyamakavaṇṇanā

27.

Sujanā’sujanā sabbe, guṇenāpi vivekino;

Vivekaṃ na samāyanti, avivekijanantike.

27.‘‘Sujanā’’iccādi. Sujanā sajjanā, asujanā asajjanāti ete sabbe ubhayapakkhapātino visesā janā guṇena sīlādinā karaṇabhūtena, hetubhūtena vā vivekinopi sādhūsu labbhamānānamasādhūsvanupalabbhanato puthubhūtāpi avivekīnaṃ janānaṃ antike samīpe tesaṃ sannidhāne vivekaṃ vibhāgaṃ na samāyanti napāpuṇanti, vibhāgavijānanapaññāvekallena ca vivekinopi janā te ekato katvā passantīti. Idaṃ paṭhamapādādiyamakamabyapetaṃ.

27. Idāni abyapetapaṭhamapādādiyamakassa mukhamattaṃ dassetumāha ‘‘sujani’’ccādi. Sujanā sādhujanā, asujanā asādhujanā ceti sabbe ubhayapakkhikā sīlādinā, pāṇātipātādinā guṇena hetunā vivekino api sādhūsu pāṇātipātādīnaṃ, asādhūsu sīlādīnaṃ appavattito guṇena puthubhūtāpi avivekijanantike vivekañāṇarahitānaṃ janānaṃ santike vivekaṃ vibhāgaṃ na samāyanti na pāpuṇanti. Viveko vinābhavanametesamatthīti vivekino. Ettha visayopacārena vivekoti paññā, na vivekinoti avivekino, teyeva janā, tesaṃ antikamiti ca viggaho. Idaṃ abyapetapaṭhamapādādiyamakaṃ.

Abyapetapaṭhamadutiyapādādiyamakavaṇṇanā

28.

Kusalā’kusalā sabbe, pabalā’pabalā’thavā;

No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ.

28.‘‘Kusalā’’iccādi. Pabalā āsevanappaṭilābhavasena balavanto ca. Athāti anantaratthe nipāto. Apabalā tadabhāvato dubbalā ca sabbe kusalākusalā dhammā yāva yattakaṃ kālaṃ ahosittaṃ vinā uppattimattaṃ phaladānāsambhavato kevalaṃ ‘‘ahosī’’ti vacanīyatthanimittamattakammabhāvena ahosikammattaṃ no yātā na sampattā, tāva tattakaṃ kālaṃ sukhañca dukkhañca taṃ padantīti sukhadukkhappadā siyuṃ. Yāva saṃsārapavatti, tāva sukhadukkhadāyakā hontīti. Idaṃ paṭhamadutiyapādādiyamakamabyapetaṃ.

28.Pabalā āsevanādipaccayalābhena balavanto vā atha apabalā tadabhāvena dubbalā vā sabbe kusalākusalā ahosittaṃ phaladānābhāvato pavattimattataṃ yāva yattakaṃ kālaṃ no yātā appattā, tāva tattakaṃ sukhadukkhappadā yathākkamaṃ sukhadukkhapadāyino siyuṃ bhavanti. Idaṃ abyapetapaṭhamadutiyapādādiyamakaṃ. Kusalapaṭipakkhā akusalā. ‘‘Ahosī’’ti vattabbassa bhāvo ahosittaṃ. ‘‘Ehipassiko’’tiādīsu viya kriyāpadatopi ṇādipaccayā honti.

Abyapetapaṭhamadutiyatatiyapādādiyamakavaṇṇanā

29.

Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;

Vandanā vandanāmāna-bhājane ratanattaye.

29.‘‘Sādara’’miccādi. Vandanā dvārattayopadassiyamānā māno ca pūjā, tesaṃ bhājane ādhārabhūte ratijananādinā atthena ratanasaṅkhātānaṃ buddhādīnaṃ taye samūhabhūte ratanattaye sādaraṃ ādarasahitaṃ katvā mayā vihitā katā, vihitā alaṃsaṃsāradukkhavisaṭanirākaraṇato visesena hitā padhyā sā vandanā so paṇāmo daraṃ darathaṃ kāyacittapariḷāhaṃ hantu hiṃsatu. Mayāti vuttattā meti atthato viññāyati. Idaṃ pana paṭhamadutiyatatiyapādādiyamakamabyapetaṃ.

29.Vandanāmānabhājane dvārattayena vidhiyamānapaṇāmapūjānaṃ ādhārabhūte ratanattaye ratijananādiatthena ratanasaṅkhātānaṃ buddhādīnaṃ taye mayā yā vandanā sādaraṃ ādarasahitaṃ vihitā katā, vihitā lokiya lokuttara sampattisādhanato visesena hitā sā vandanā daraṃ mayhaṃ kāyacittadarathaṃ hantu vināsetu. Idaṃ abyapetapaṭhamadutiyatatiyapādādiyamakaṃ. Saha ādarena vattamānaṃ sādaraṃ, kriyāvisesanaṃ. Ettha kriyā nāma vihitāsaddena niddiṭṭhakaraṇaṃ. Karaṇañhi vihitāsaddassa vuttakammattepi aññathānupapattilakkhaṇasāmatthiyato bhijjitvā vijjamānaṃ ‘‘akāsi’’nti kriyāya sambandhamupentaṃ kammañca hoti, bhāve vihitassa yupaccayantassa napuṃsakattā napuṃsakañca, sattāya ekattā ekavacanañca tabbisesanattā sādarasaddopi napuṃsakadutiyekavacano hoti.

‘‘Visesye dissamānā yā,

Liṅgasaṅkhyāvibhattiyo;

Tulyādhikaraṇe bhiyyo,

Kātabbā tā visesane’’ti [sambandhacinto 15 gāthā bhedacintā 194 gāthā].

Hi vuttaṃ. Evaṃ kriyāvisesane gahite sāmatthiyato ‘‘mayā’’ti tatiyantassa paṭhamantattaṃ, ‘‘vandanā’’ti paṭhamantassa chaṭṭhuntañca hoti. Vandanā ca māno ca, tesaṃ bhājanaṃ. Tiṇṇaṃ samūho tayaṃ, ratanānaṃ tayanti ca viggaho.

Abyapetacatukkapādādiyamakavaṇṇanā

30.

Kamalaṃ ka’malaṃ kattuṃ-vanado vanado’mbaraṃ;

Sugato sugato lokaṃ, sahitaṃ sahitaṃ karaṃ.

30.‘‘Kamala’’miccādi. Kamalaṃ aravindaṃ kaṃ jalaṃ alaṅkattuṃ sajjanatthāya hoti, vikasitāravindasandohasambhāvitodakassa vāpādīsu tādisaramaṇīyattasampattisambhavato, avanaṃ rakkhaṃ dadāti sassasampatyādikāraṇabhāvenāti avanado. Vanaṃ jalaṃ dadāti na tucchoti vanado megho ambaraṃ ākāsaṃ jaladhārabhārabharitambarakuharassa dassanīyatāguṇayogato alaṃkattunti adhikataṃ. Sahitaṃ sampuṇṇaṃ hitaṃ abhivuddhiṃ karaṃ karonto suṭṭhu gadatīti sugato mañjubhāṇī pubbabuddhā viya nekkhammādinā kāmacchandādike pajahanto gantvā arahattamaggena savāsanasakalakilese samucchinditvā sobhanaṃ nibbānapuraṃ gatoti vā sugatoti vutto so mahāmuni attano aparimitapāramitāsimpakacagalitatilakabhāvena lokaṃ lokattayaṃ, sahitaṃ lokanti vā yojanīyaṃ alaṅkattuṃ alaṃkaraṇāyāti. Idaṃ pādacatukkādiyamakamabyapetaṃ.

30.Kamalaṃ padumaṃ kaṃ jalaṃ alaṅkattuṃ pañcavidhapadumasañchannassa udakassa ramaṇīyattā sajjetuṃ hoti. Avanado kāle vuṭṭhisampadāya sassasampadādīnaṃ kāraṇattā ārakkhaṃ dento vanado megho ambaraṃ ākāsaṃ alaṅkattuṃ jaladhārabhārabharitambarakucchiyā dassanīyattā sajjetuṃ hoti, sahitaṃ sampuṇṇaṃ hitaṃ abhivuḍḍhiṃ karaṃ karonto sugato citrakathī sundaraṃ nibbānaṃ gato vā so sugato so tathāgato lokaṃ lokattayaṃ, sahitaṃ lokaṃ vā alaṅkattuṃ citrakathādikāraṇehi tādisassa aññassa ca lokarāmaṇeyyassābhāvā sajjetuṃ hoti. Sabbapadatthānaṃ sattābyabhicārittā hotīti gammaṃ. Tatoyeva sabbe paṭhamantabhavanakriyāya yujjantīti vadanti. Idaṃ abyapetacatukkapādādiyamakaṃ.

31.

Abyapetādiyamaka-sseso leso nidassito;

Ñeyyāni’māyeva disā-ya’ññāni yamakānipi.

31. Iccevamabhimatayamake abyapetapādādiyamakassa disāmattaṃ dassetvā upasaṃharati ‘‘abyapete’’ccādinā. Abyapetassa abyavahitassa catunnaṃ pādānaṃ ādo, ādibhūtassa vā yamakassa eso yathāvutto leso kocideva bhedo nidassito vikappito. Aparānipi kiṃ na vikappiyantīticeti āha ‘‘ñeyyāni’’ccādi. Imāya disāya iminā upāyena maggeneva aññāni vuttato aparāni dutiyapādādiyamakatatiyapādādiyamakacatutthapādādiyamakādīni abyapetānipi paṭhamadutiyapādādiyamakapaṭhamatatiyapādādiyamakānipi byapetāni, paṭhamacatutthadutiyatatiyapādādiyamakādīnipi abyapetabyapetāni, tathā majjhantapādayamakāni ñeyyāni jānitabbāni, viññūnaṃ tādisāya disāya dassitattāti. Tattha ca –

‘‘Guṇāguṇena saha te, sādhavo’sādhavo janā;

Vigāhante samaṃ nātha, cittaṃ citte kathaṃ nu te’’.

Iccādinā dutiyapādādiyamakādīni abyapetāni,

‘‘Piyena vacasā sabbe,

Piyena’ppiyabhāṇino;

Pādānate jinokāsi,

So dhammo hantu vo’ppiyaṃ’’.

Iccādinā paṭhamadutiyapādādiyamakādīni abyapetāni,

‘‘Sa’malaṃ samalaṃ kattuṃ, suciraṃsuci raṃjaye;

Suciraṃ suciraṃgaṃ taṃ, sa’malaṃ samalaṃbhi yo’’.

Iccādinā paṭhamacatutthadutiyatatiyapādādiyamakādīni abyapetabyapetāni,

‘‘Manohara hara klesaṃ, jina cetobhavaṃ mama;

Nanu tvaṃ pāramīsārā-matabhāvitamosadhaṃ’’.

Iccādinā majjhapādayamakāni,

‘‘Sādhunā raṃjaya jaya-ddhaninā’pūrayi mahiṃ;

Yo taṃ jinavaraṃ dhīra-matthakāmosi ce tuvaṃ’’.

Iccādinā antapādayamakāni jānitabbāni.

31. Evaṃ abhimatayamakena abyapetayamakānamupāyādīni nigamento āha ‘‘abyapeti’’ccādi. Abyapetādiyamakassa visadisavaṇṇehi abyavahitādiyamakassa, abyapetapādādiyamakassa vā eso leso ‘‘sujani’’ccādiko appakodāharaṇanayo nidassito niddiṭṭho. Aññāni yamakānipi imāyeva disāya iminā nayeneva ñeyyāni viññūhi ñātabbāni. Ādo yamakaṃ, ādibhūtaṃ vā yamakaṃ, abyapetañca taṃ ādiyamakañcāti vākyaṃ. Evaṃ dassitena iminā kamena abyapetadutiyapādādiyamakādayo ñātabbāti adhippāyo.

Tattha abyapetadutiyapādādiyamakamevaṃ veditabbaṃ –

Guṇāguṇena saha te, sādhavo’sādhavo janā;

Vigāhante samaṃ nātha, cittaṃ citte kathaṃ nu te.

Bho nātha te tuyhaṃ citte sādhavo asādhavo te janā guṇāguṇena sakasakaguṇena aguṇena ca saha samaṃ ekajjhaṃ kathaṃ nu vigāhante, cittaṃ acchariyaṃ sujanadujjanesu samamettā acchariyāti adhippāyo.

Abyapetapaṭhamadutiyapādādiyamakamevaṃ daṭṭhabbaṃ –

Piyena vacasā sabbe, piyena’ppiyabhāṇino;

Pādānate jinokāsi, so dhammo hantu vo’ppīyaṃ.

Jino appiyabhāṇinopi sabbe jane piyena yena vacasā pādānate akāsi, so dhammo vo appiyaṃ hantu. Ettha apisaddapariyāyassa pisaddassa gahitattā yatibhaṅgo natthi.

Paṭhamacatutthadutiyatatiyapādādiabyapetabyapetayamakamevaṃ daṭṭhabbaṃ –

Sa’malaṃ samalaṃ kattuṃ, suciraṃsuci raṃjaye;

Suciraṃ suciraṃgaṃ taṃ, sa’malaṃ samalaṃbhi yoti.

Ettha ‘‘samalaṃ samalaṃ, suciraṃ sucira’’nti visadisavaṇṇehi abyavahitattā abyapetaṃ, ‘‘samalaṃ samala’’nti pubbaparayugaḷaṃ [pubbaparayugaḷadvayaṃ (ka.)] ‘‘kattu’’miti bhinnavaṇṇehi, ‘‘suciraṃ sucira’’nti pubbaparayugaḷaṃ [pubbaparayugaḷadvayaṃ (ka.)] ‘‘jaye’’ti bhinnavaṇṇehi ca byavahitattā byapetañca hoti. Suciraṃsuci sobhanaraṃsinā uci yutto yo jino saṃ santiṃ nibbānaṃ samalaṃbhi alabhi, alaṃ accantaṃ atisayena suciraṃgaṃ visuddhadehaṃ taṃ jinaṃ samalaṃ jallikāsaṅkhātena, rāgādikucchitasaṅkhātena vā malena sahitaṃ saṃ attānaṃ alaṃkattuṃ nimmalaṃ katvā sajjetuṃ suciraṃ sucirakālaṃ raṃjaye attani abhiramāpeyya.

Pādamajjhayamakamevaṃ daṭṭhabbaṃ –

Manohara hara klesaṃ, jina cetobhavaṃ mama;

Nanu tvaṃ pāramīsārā-matabhāvitamosadhanti.

Manohara jina mama cetobhavaṃ klesaṃ santāpaṃ hara apanaya, tvaṃ pāramīsārāmatabhāvitaṃ osadhaṃ dibbosadhaṃ nanu.

Pādantayamakamevaṃ daṭṭhabbaṃ –

Sādhunā raṃjaya jaya-ddhaninā’pūrayi mahiṃ;

Yo taṃ jinavaraṃ dhīra-matthakāmosi ce tuvanti.

Yo jinavaro sādhunā jayaddhaninā veneyyajayaghosena mahiṃ āpūrayi, dhīraṃ taṃ jinavaraṃ tuvaṃ sappurisa ce atthakāmo asi, raṃjaya abhiramāpehi. Iminā niddiṭṭhayamakeheva avasesā tatiyapādādiyamakādayo viññeyyā.

32.

Accantabahavo tesaṃ,

Bhedā sambhedayoniyo;

Tatthāpi keci sukarā,

Keci accantadukkarā.

32. Kiṃ pana sākallena na vikappitānīti āha ‘‘accanti’’ccādi. Tesaṃ vikappānaṃ sambhedo saṅkaro missattamuccāraṇappakāro yoni pabhavo yesaṃ te sambhedayoniyo, bhedā pakārā accantabahavo atisayena bahulā yathāvuttanayena sambhavanti, tatthāpi tesu vikappesupi keci vikappā sukhena karīyanti payujjantīti sukarā, tabbiparīto ca keci vikappā accantadukkarā. Iti dvidhā saṅgayhanti, tesu sukarānaṃ kesañci abhimatayamakānaṃ mukhamattaṃ dassitaṃ. Idāni dukkarānaṃ kesañci mukhamattaṃ na sabbamevaṃ veditabbaṃ.

Samunnatena te satā,

Kathaṃ na te na te siyuṃ;

Yato natenatepi’to,

Siyuṃ na te nate subhā.

Idaṃ pādacatukkamajjhayamakamabyapetabyapetamekarūpaṃ dukkaraṃ.

Na bhāsurā tepi surā vibhūsitā,

Tathāsurā bhūri surāparājitā;

Sabhāsu rājāpi tathā surājito,

Yathā surājanti surāvinissaṭā.

Idaṃ catukkapādamajjhayamakamekarūpabyapetaṃ.

32. Sabbamidamanuddisitvā lakkhaṇātidesena nigamanaṃ kimatthamiccāsaṅkāyamāha ‘‘accante’’ccādi. Tesaṃ yamakānaṃ sambhedayoniyo pabheduppattikāraṇabhūtā bhedā uccāvacapakārā accantabahavo, tatthāpi tesupi keci yamakā sukarā susādhiyā, keci accantadukkarā atisayena dussādhiyā. Sambhedo yoni yesanti viggaho.

Iha sukarassa upadisitattā dukkarayamakapavesopāyamattamupadisīyate –

‘‘Manaṃ manaṃ satthu dadeyya ce yo,

Manaṃ manaṃ pīṇayata’ssa satthu;

Manaṃ manaṃ tena dadeyya ce na,

Manaṃ manaṃpa’ssa na sādhupujja’’nti.

Idaṃ pādacatukkādiyamakamekarūpaṃ abyapetabyapetaṃ.

Yo puggalo manaṃ attano cittaṃ satthu jinassa manaṃ khaṇamattampi dadeyya ce, satthu munindassa manaṃ cittaṃ assa puggalassa manaṃ cittaṃ pīṇayati sampīṇeti, tena tasmā manaṃ manaṃ cittaṃ cittaṃ dadeyya ce na yadi no dadeyya, assa puggalassa manaṃ cittaṃ manaṃpi muhuttampi sādhupujjaṃ sādhūhi pūjitabbaṃ na bhavati.

‘‘Samunnatena te satā,

Kathaṃ na te na te siyuṃ;

Yato nate’natepi’to,

Siyuṃ na te nate subhā’’ti.

Idaṃ pādacatukkamajjhayamakamekarūpamabyapetabyapetaṃ.

Yato yena kāraṇena te tuyhaṃ satā sobhanena samunnatena sammā unnatena hetunā natepi avanatepi anatepi anavanatepi te te subhā te te sobhanā na na siyuṃ, bhavanteva, ato tena kāraṇena te subhā te sobhanā nate avanate kathaṃ na siyuṃ, bhavanteva.

‘‘Jinaṃ paṇāmonatasajjanaṃ janaṃ,

Guṇe nivesentamasajjanaṃ’janaṃ;

Veneyyanette guṇabhājanaṃ janaṃ,

Name mamentaṃ khalu sajjanaṃjana’’nti.

Idaṃ pādacatukkantayamakamekarūpamabyapetabyapetayamakaṃ dukkaraṃ.

Paṇāmonatasajjanaṃ paṇāmitukāmonatasādhujanavantaṃ janaṃ veneyyajanaṃ asajja pamādamakatvā guṇe sīlādiguṇe nivesentaṃ niyojentaṃ veneyyanette añjanaṃ añjanabhūtaṃ guṇabhājanaṃ guṇānamādhārabhūtaṃ sajjanaṃjanaṃ iminā kāraṇena sādhujanānaṃ añjanabhūtaṃ janaṃ sādhujanaṃ khalu ekantena mamentaṃ mamāyantaṃ naṃ jinaṃ name namāmi.

‘‘Sābhāsu sābhā bhuvane jinassa,

Sābhāya sā bhāsatiyeva jātu;

Sābhāya sā bhāti na ce kathaṃ na,

Sābhā sasābhānamaticca bhātī’’ti.

Idaṃ pādacatukkādiyamakekarūpabyapetaṃ.

Bhuvane sattaloke sābhāsu vijjamānābhāsu jinassa sābhā sobhanā ābhā sābhāya vijjamānāya, sobhanāya vā ābhāya ābhāto jātu ekantena bhāsatiyeva dippateva, jinābhā sābhāya vijjamānābhāto adhikā hutvā ce na bhāti yadi na bhāsati, sasābhānaṃ vijjamānasobhanābhānaṃ brahmādīnaṃ sābhā sobhanābhāyo aticca atikkamma kathaṃ na bhāti, bhāsatiyeva.

‘‘Na bhāsurā tepi surā vibhūsitā,

Tathāsurā bhūri surāparājitā;

Sabhāsu rājāpi tathā surājito,

Yathā surājanti surāvinissaṭā’’ti.

Idaṃ pādacatukkamajjhayamakekarūpabyapetaṃ.

Surāvinissaṭā surāpānato apagatā janā yathā surājanti, tathā vibhūsitā visesena alaṅkatā tepi surā te devā api na bhāsurā sobhamānā na honti, tathā evaṃ surāparājitā surāpānahetu parājitabhāvaṃ pattā bhūri asurā bahavo vepacittiādayo asurāpi na bhāsurā na sobhanti, tathā evaṃ surājito suṭṭhu alaṅkato rājāpi sabhāsu na bhāsuro.

‘‘Jināṇattiyaṃ yo’hitāsā sitāsā,

Avassaṃva te hontya’tāsā hatāsā;

Ato sabbapāpe satāsā vatāsā,

Karonteva santissitā sāmitāsā’’ti.

Idaṃ pādacatukkantayamakamekarūpabyapetaṃ.

Ye sappurisā jināṇattiyaṃ buddhassa vinayapaññattisaṅkhātāṇattiyaṃ ohitāsā avītikkamavasena patiṭṭhitaāsā honti sitāsā parisuddhāsā, te sādhavo hatāsā anukkamena hatataṇhā avassaṃva ekanteneva atāsā bhayarahitā yato honti, ato tasmā sabbapāpe sabbākusale satāsā bhayasahitā vatāsāva niravajjavatābhilāsavanto sādhujanā santissitā santinissitāyo sāmitāsā sāmibhāvāsāyo karonteva.

33.

Yamakaṃ taṃ paheḷī ca, nekantamadhurāni’ti;

Upekkhiyanti sabbāni, sissakhedabhayā mayā.

33. Nanu yamakaṃ nāma kavīnaṃ sāmatthiyavisesasūcakanti tattha taṃ sopayogaṃ, paheḷikā ca sopayogā kīḷāvinodane sambādhaṭṭhānamantane parabyāmohane [paramabyāmohane (ka.), kābyādāsa 3.97] ca, tasmā tattha kathamupekkhā bhavatoti āha ‘‘yamaka’’ntiādi. Taṃ yathāvuttaṃ yamakañca sukaradukkarappabhedaṃ. Paheḷikā pana pubbācariyehi soḷasa niddiṭṭhā samāgatāvañcitādikā. Tatthidaṃ lakkhaṇaṃ –

Samāgatā nāma siyā, guḷhatthā padasandhinā;

Vañcitāññattha ruḷhena, yattha saddena vañcanā.

Ukkantātibyavahita-ppayogā mohakārinī;

Siyā pamussitā yassā, dubbodhatthā padāvali.

Samānarūpā’mukhyatthā-ropāhitapadā siyā;

Pharusā paccayādīhi, jātasaddā kathañcipi.

Saṅkhyātā nāma saṅkhyānaṃ, yattha byāmohakāraṇaṃ;

Aññathā’bhāsate yattha, vākyattho sā pakappitā.

nāmantarikā yassā, nāme nānatthakappanā;

Nibhūtā’vaṭṭhitaññatthā, tulyatthasutihetuto.

Samānasaddā sā iṭṭha-saddapariyāyasādhitā;

Sammuḷhā mūḷhatāyeva, niddiṭṭhatthāpi sādhukaṃ.

Yassā sambandhabāhulyā, nāmaṃ sā pārihārikī;

Ekacchannā bhave byañjā-dheyyaṃ nissayagopanā.

Sā bhave ubhayacchannā, yassā ubhayagopanā;

Saṃkiṇṇā nāma sā yassā, nānālakkhaṇasaṅkaroti.

Dosattepi cesaṃ sabbesaṃ ukkantādīsu dosabhāve nāropitabbā. Esā hi [manasoti (ka.)] ‘‘bahuguṇe paṇamati’’ccādinā [subodhālaṅkāra 44 gāthā] vākyasaṃkiṇṇanāmena na vuttā, pakappitā ca saṃsayadosaparihārena ‘‘yāte dutiyaṃ nilaya’’nti [subodhālaṅkāra 112 gāthā] ādinā niddiṭṭhā.

‘‘Pabhavā’natavittiṇṇā, tavā’ṇā mahatī sati;

Cirāya jayataṃ nātha, pahutaphalasādhanī’’ti.

Ayaṃ samāgatā.

‘‘Bhaddamevo’paseveyya, vidhūtamadakibbisaṃ;

Sampāpaye puraṃ khemaṃ, sa danto’ttanisevina’’nti.

Ayaṃ vañcitā.

Pamussitādayo tu lakkhaṇānusārena, tatthodāharaṇānusārena ca veditabbā.

Evaṃ pubbācariyehi parikappitā paheḷikā ceti etāni sabbāni ekantena niyamena na madhurāni attharasassa vā saddarasassa vā kassaci abhāvena assāditabbāni na hontīti iminā kāraṇena sissānamuppanno khedoyeva bhayaṃ tato tesaṃ khedato vā uppannabhayato mayā upekkhiyantīti sambandhanīyaṃ.

33. Evaṃ sukaradukkaravasena duvidhattaṃ vatvā kavīnaṃ sāmatthiyappakāsane sappayojanayamakānañca, kīḷāvinodane sambādhaṭṭhānasammantane parabyāmohane cāti imesu sappayojanānañca paheḷikānamavacane kāraṇaṃ niddisati ‘‘yamaka’’miccādinā. Taṃ yamakaṃ yathāvuttaṃ sukaradukkarādibhedaṃ yamakajātañca paheḷi ca pubbācariyehi niddiṭṭhā samāgabhādikā paheḷikā ca iti imāni sabbāni ekantamadhurāni na iti assādetabbassa attharasassa, saddarasassa vā niyamato abhāvā ekantena amadhurāni, iti iminā kāraṇena ca sissakhedabhayā sissānaṃ asahanasaṅkhātāya asahanena jātāya vā bhītiyā ca mayā upekkhīyanti. Sissānaṃ khedoyeva bhayaṃ, sissakhedato uppannaṃ vā bhayaṃ, tatoti viggaho.

Ettha paheḷikā evaṃ daṭṭhabbā –

Samāgatā ca vañcitu-kkantā pamussitāpi ca;

Samānarūpā pharusā, saṅkhyātā ca pakappitā.

Athopi nāmantarikā, nibhūtā ca paheḷikā;

Atho samānasaddā ca, sammuḷhā pārihārikī;

Ekacchannobhayacchannā, saṃkiṇṇāti ca soḷasāti.

Tatridaṃ lakkhaṇaṃ –

Samāgatā nāma siyā, guḷhatthā padasandhinā;

Vañcitāññattha ruḷhena, yattha saddena vañcanā.

Ukkantātibyavahita-ppayogā mohakārinī;

Siyā pamussitā yassā, dubbodhatthā padāvali.

Samānarūpā’mukhyatthā-ropāhitapadā siyā;

Pharusā paccayādīhi, jātasaddā kathañcipi.

Saṅkhyātā nāma saṅkhyānaṃ, yattha byāmohakāraṇaṃ;

Aññathā’bhāsate yattha, vākyattho sā pakappitā.

nāmantarikā yassā, nāme nānatthakappanā;

Nibhūtā’vaṭṭhitaññatthā, tulyatthasutihetuto.

Samānasaddā sā iṭṭha-saddapariyāyasādhitā;

Sammuḷhā mūḷhatāyeva, niddiṭṭhatthāpi sādhukaṃ.

Yassā sambandhabāhulyā, nāmaṃ sā pārihārikī;

Ekacchannā bhave byañjā-dheyyaṃ nissayagopanā.

Sā bhave ubhayacchannā, yassā ubhayagopanā;

Saṃkiṇṇā nāma sā yassā, nānālakkhaṇasaṅkaroti.

Ayaṃ panettha attho – padasandhinā padānaṃ sandhānato guḷhatthā apākaṭatthā samāgatā nāma siyā. Guḷhatthāti pasiddhānuvādena apasiddhā samāgatā vidhīyate. Ito parampi anuvādānuvādyabhāvo evaṃ veditabbo. Yattha paheḷikāyaṃ aññattha ruḷhena saddena aññasmiṃ atthe pasiddhena ruḷhisaddena vañcanā vañcitā nāma siyā.

Atibyavahitappayogā atisayena antaritapayujjamānapadayuttā tatoyeva mohakārinī sammohakārikā paheḷikā ukkantā nāma. Yassā paheḷikāya padāvali padapanti dubbodhatthā duranubodhābhidheyyā, sā pamussitā nāma.

Amukhyatthāropāhitapadā appadhānatthe mukhyatthapakāsakasaddānaṃ kiñci sadhammaṃ nissāya āropanato upaṭṭhitapadayuttā samānarūpā nāma siyā. Paccayādīhi paccayādesādīhi kathañcipi yena kenaci pakārena jātasaddā nipphannasaddā pharusā nāma.

Yattha yassaṃ paheḷikāyaṃ saṅkhyānaṃ gaṇanaṃ vuttamapi byāmohakāraṇaṃ hoti, sā paheḷikā saṅkhyātā nāma siyā. Yattha yassaṃ paheḷikāyaṃ vākyattho samudāyattho aññathā aññena pakārena ābhāsate viññāyate, sā pakappitā nāma.

Yassā paheḷikāya nāme payuttābhidhāne nānatthakappanā vividhābhidheyyakappanā sambhavati, paheḷikā nāmantarikā nāma. Tulyatthasutihetuto samānatthasaddānaṃ payogahetuyā avaṭṭhitaññatthā patiṭṭhitaaññatthā hoti, sā nibhūtā nāma.

Yā paheḷikā iṭṭhasaddapariyāyasādhitā icchitatthasaddassa vevacanehi nipphāditā hoti, sā samānasaddā nāma. Sādhukaṃ niddiṭṭhatthāpi dassitaatthayuttāpiyā mūḷhatāyeva sammohabhāvatthaṃ eva bhavati, sā sammuḷhā nāma.

Yassā paheḷikāya viracane nāmaṃ dassiyamānaṃ nāmaṃ sambandhabāhulyā sambandhassa bahulabhāvato bhavati, sā pārihārikī nāma. Yassā ādheyyaṃ byañja abhibyañjiya pakāsetvā nissayagopanā ādhāragutti bhavati, sā ekacchannā nāma.

Yassā payoge ubhayagopanā ubhinnamādhārādheyyānaṃ gopanā bhavati, sā ubhayacchannā nāma. Yassā nānālakkhaṇasaṅkaro samāgatādinānāvidhalakkhaṇānaṃ saṅkaro hoti, sā saṃkiṇṇā nāma siyā.

Idāni samāgatādīnaṃ lakkhiyaṃ kamena evaṃ ñātabbaṃ –

‘‘Pabhavā’natavittiṇṇā, tavā’ṇā mahatī satī;

Cirāya jayataṃ nātha, pahutaphalasādhinī’’ti.

Ayaṃ samāgatā.

Nātha tava pabhavato paṭṭhāya natavittiṇṇā oṇatavasena patthaṭā, evaṃ sati nadī viya dissati. Pabhava pakaṭṭhatta sobhāvanta. Bho nātha tava tuyhaṃ mahatī satī mahantī samānā āṇā ānatavittiṇṇā attani natesu janesu patthaṭā pahutaphalasādhinī bahulatthanipphādanī cirāya cirakālaṃ jayataṃ ukkaṃsabhāvena pavattatu. Ettha pabhavaānataitisandhinā attho guḷho.

‘‘Bhaddamevo’paseveyya, vidhūtamadakibbisaṃ;

Sampāpaye puraṃ khemaṃ, sa danto’ttanisevita’’nti.

Ayaṃ vañcitā.

Vidhūtamadakibbisaṃ vināsitamadadosaṃ bhaddameva mandapiya [pindapissa (ka.)] – bhaddajātikesu hatthīsu bhaddajātikahatthimeva upaseveyyāti vuttaṃ viya dissati. Bhaddameva uttamapurisameva seveyyāti attho. Sevanaṃ kimatthanti ce? Hatthipakkhe danto sikkhito so hatthi attanisevitaṃ attānaṃ bhajitaṃ janaṃ khemaṃ nibbhayaṃ puraṃ nagaraṃ sampāpeti. Purisapakkhe pana danto damito so ariyapuggalo attanisevitaṃ attānamupasevitaṃ janaṃ khemaṃ niddukkhaṃ puraṃ nibbānapuraṃ pāpeti. Ettha kavicchitauttamatthato aññena hatthiatthe ruḷhena saddena vañcanā nāma.

‘‘Bahuguṇe paṇamati, dujjanānaṃpyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussara’’nti.

Ayaṃ ukkantā. Imassattho upari āgamissati.

Byākiṇṇadosatte satipi paheḷikāruḷhattā esā iṭṭhā. Vuttañhi ‘‘paheḷikāyamāruḷhā, na hi duṭṭhā kiliṭṭhatā’’ti. Iha sambandhīpadānaṃ aṭṭhānaṭṭhāpanena byavahitattaṃ hoti.

‘‘Mukhaphullaṃ giṅgamakaṃ, niyuruggatthanunnataṃ;

Paṭaccarī varaṃ poso, bhīruyā dhārayantiyā’’ti.

Ayaṃ pamussitā.

Mukhaphullaṃ tilakādiṃ giṅgamakaṃ evaṃnāmakaṃ pasādhanaṃ niyuruggatthanunnataṃ niyuraṃ valayaṃ, uggatthanaṃ payodharapaṭaṃ, unnataṃ nalāṭapaṭādikaṃ, mukhato unnatābharaṇañca dhārayantiyā bhīruyā itthiyā paṭaccarī jiṇṇavatthanivāsī poso puriso varaṃ uttamo. Ettha bahupayogarahitehi saddehi racitattā atthassa duravabodhatā.

‘‘Nava’ggaratanāna’smiṃ, dissanti ratanākare;

Purisānettha aṭṭhannaṃ, aṭṭhā’sādhāraṇā’para’’nti.

Ayaṃ samānarūpā.

Asmiṃ ratanākare aggaratanāni nava dissanti, ettha imesu ratanesu aṭṭha ratanāni aṭṭhannaṃ purisānaṃ asādhāraṇāni, aparaṃ ratanaṃ sādhāraṇaṃ. Imāni nava lokuttarāni cittīkatādiatthena ‘‘ratanānī’’ti ca tappabhavo sammāsambuddho ‘‘ākaro’’ti ca kappitoti amukhyatthesu ratanādisaddānamāropanaṃ hoti.

‘‘Vindanti devagandhabbā, himavantamahātale;

Rasavante sare satta, na nāgāpi uposathā’’ti.

Ayaṃ pharusā.

Himavantamahātale himālayassa matthake rasavante sodake satta sare anotattādike devagandhabbā vindanti sevanti, uposathā nāgāpi na vindanti. Ayamaparattho. Himavantamahātale candaraṃsiyutte mahāpāsādatale devagandhabbā kīḷamānā gandhabbā rasavante madhuraguṇayutte satta sare vīṇāya chajjādike satta sare vindanti, nāgāpi ariyāpi uposathāpi upavutthāpi na vindanti nānubhavanti. Ettha dibbantīti devā. Uposatho etesamatthīti uposathāti viggaho. Lakkhaṇakkamato pasiddhapacurapayogato aññadatthā yena kenaci lesena paccayādīnaṃ jātasaddassa atthitā.

‘‘Gītasadde sarā dve dve, dve chajjaññatra chassarā;

Pañcavaṇṇaṃ yathā cakkhu, chabbaṇṇā nāsikā tathā’’ti.

Ayaṃ saṅkhyātā.

Gītasadde sarā dve honti, chajja’ññatra chajjato aññatra chajjaṃ vajjetvā usabho gandhāro majjhimo pañcamo dhevato nisādoti. Ettha yugaḷato dve dve chassarā chasaravanto. Yathā cakkhu pañcavaṇṇaṃ hoti, tathā evaṃ nāsikā chabbaṇṇā hoti, gītasadde īkāraakārasaradvayasabbhāvato ca chajjaṃ ṭhapetvā usabhādīsu sarānaṃ tividhattā ca ‘‘cakkhū’’ti sarabyañjanavasena pañcavaṇṇānaṃ sabbhāvato ca ‘‘nāsikā’’ti channaṃ sabbhāvato ca evaṃ vuttaṃ. Ettha vuttasaṅkhyāgītādisaddasanniṭṭhānato sammohakārinī hoti.

‘‘Pātu vo udito rājā, sirimā rattamaṇḍalo;

Sakantigahanakkhatta-saṅghayutto sulakkhaṇo’’ti.

Ayaṃ pakappitā.

Sirimā sirimanto rattamaṇḍalo anurattajanapadamaṇḍalo, anurattaamaccamaṇḍalo vā sakantigahanakkhattasaṅghayutto sakassa attano ante samīpe gahanehi aviraḷehi khattasaṅghehi khattiyasamūhehi yutto saṃyutto sulakkhaṇo pasatthapurisalakkhaṇo udito pasiddho rājā narindo vo tumhe pātu rakkhatūti ayaṃ anadhippetattho. Sirimā ‘‘lakkhiyā vāsaṭṭhānattā’’ti vuttattā sirimanto rattamaṇḍalo uggamane rattamaṇḍalo sakantigahanakkhattasaṅghayutto kantisahitehi gahanakkhattatāragaṇehi yutto sulakkhaṇo suṭṭhu sasalakkhaṇo udito uggato rājā cando vo tumhe pātūti ubhayapakkhassa sādhāraṇaguṇaguṇīpadapariggahena idha vākyatthassa aññathā dissamānatā hoti.

‘‘Vuccatā’do isitye’ko, sumahantopakāravā;

Sanātano ca na isi, na sakhā na sanātano’’ti.

Ayaṃ nāmantarikā.

Eko ādo pubbe ‘‘isī’’ti vuccati, sumahantopakāravā atimahantopakārasamannāgato sanātano ca sassato ca hoti, tathāpi na isi isi nāma na hoti, na sakhā mittopi na hoti, na sanātano sassatopi na hoti, ayaṃ gamyamānattho. Sumahā atimahanto eko ādo nāmādimhi isīti vuccati, anto majjhe pakāravā pa-kārena samannāgato, sanātano ca sassato ca hoti, isipi nāma na hoti, mittopi na hoti, so nātano tanaiti akkharadvayarahito na hoti. Ādimajjhānaṃ vuttattā anteti ñāyati, ‘‘isipatanavihāro’’ti gahetabbaṃ. Tattha isipatananāmena isiādīnaṃ gamyamānatthattā nānatthakappanā hoti.

‘‘Dhāvantaṃ udayā atthaṃ, muhuttaṃ na nivattati;

Na candamaṇḍalaṃ etaṃ, nāpi ādiccamaṇḍala’’nti.

Ayaṃ nibhūtā.

Udayā udayato pabhuti atthaṃ yāva atthaṃ dhāvantaṃ javantaṃ muhuttaṃ muhuttakālaṃ na nivattati na punāvattati. Etaṃ candamaṇḍalampi na hoti, ādiccamaṇḍalampi na hoti. Udayā paṭisandhito atthaṃ yāvacuti. Dhāvantanti āyukiccato āyucandādīnamatthānaṃ, tappakāsakasaddānañca tulyattā ettha patiṭṭhitacandādiatthantarānaṃ sambhavo.

‘‘Deviṃ kittimahīnāmaṃ, kaḷāratthavhayaṃ puriṃ;

Hitvā na sari so dhīro, karontopyu’yyamavhaya’’nti [karontomuttamavhayanti (ka.)].

Ayaṃ samānasaddā.

Kittimahīnāmaṃ kittimahīnaṃ dvinnaṃ nāmena samannāgataṃ deviṃ aggamahesiṃ kaḷāratthavhayaṃ puriṃ kaḷāraatthānaṃ dvinnaṃ nāmena samannāgataṃ puriṃ nagarañca so dhīro hitvā pariccajitvā uyyamavhayaṃ uyyamanāmena samannāgataṃ karonto api na sari sampattiṃ nānusari, yasodharādeviñca kapilavatthupuriñca hitvā vīriyasaṅkhātapadhānaṃ karonto mahāsatto sampattiṃ na sari, etthābhimatayasodharādisaddānaṃ pariyāyehi kittimahīsaddādīhi racitatā.

‘‘Catuddisāmukhā bandhā, cattāro sindhavā sayaṃ;

Paribhuñjanti nikkhittaṃ, tiṇaṃ majjhe yathāsukha’’nti.

Ayaṃ sammuḷhā.

Sindhavā cattāro assā catuddisāmukhā yathā catuddisāsammukhā honti, tathā bandhā majjhe nikkhittaṃ tiṇaṃ sayaṃ yathāsukhaṃ paribhuñjanti, aññamaññaṃ piṭṭhiṃ katvā bandhā viya khāyati, te pana sammukhaṃ katvā bandhā honti. Ettha ‘‘catuddisāmukhābandhā’’ti niddiṭṭhattā piṭṭhiṃ katvā bandhāti sammuḷhatā hoti.

‘‘Jano jīvanajānanda-karabandhussa bhāsitaṃ;

Sakkarontova pappoti, puññārikkhayagocare’’ti.

Ayaṃ pārihārikī.

Jīvanajānandakarabandhussa jīvanato udakato jātānaṃ padumānaṃ ānandakarassa sūriyassa bandhussa sammāsambuddhassa bhāsitaṃ vacanaṃ sakkaronto pūjento jano puññārikkhayagocare puññānaṃ paṭipakkhattā puññārisaṅkhātānaṃ akusalānaṃ khayassa nimittabhūtaṃ nibbānamārammaṇaṃ katvā uppanne maggaphale pappoti pāpuṇāti. Ettha jīvanajānaṃ ānandakarassa bandhusseti ca, puññārīnaṃ khayanimittaṃ ārammaṇaṃ katvā pavatteti ca iminā buddho maggaphalā ca pārampariyena sambandhena vuttāti sambandhānaṃ bāhullabhāvo.

‘‘Na gaṇhāti mahantampi, saddaṃ na ca vibhūsanaṃ;

Catuppadassa kassāpi, kaṇṇoyaṃ na kilāphalo’’ti.

Ayaṃ ekacchannā.

Kassāpi catuppadassa kaṇṇo mahantampi saddaṃ na gaṇhāti, ārammaṇaṃ na karoti, vibhūsanampi na gaṇhāti. Tathāpi ayaṃ kaṇṇo aphalo na kila, saphalato nipphalo na hoti kira. Assakaṇṇo rukkho. Ettha kaṇṇoti ādheyyaṃ katvā tadādhārassa avacanato nissayagutti.

‘‘Alaṅkaronto bhuvanaṃ, sassiriko sadevakaṃ;

Kasmiṃ sañjātasaṃvaddho, ko kena nupalimpatī’’ti.

Ayaṃ ubhayacchannā.

Sassiriko sadevakaṃ bhuvanaṃ alaṅkarontoti buddho viya khāyati. Bhuvanaṃ bhuvanasaṅkhātaṃ kaṃ jalaṃ sadā eva alaṅkaronto sassiriko lakkhiyasamannāgato kasmiṃ jale sañjātasaṃvaddho ko kataro kena jalena na upalimpati na limpati. Padumoti visajjanaṃ. Padumo hi puṃnapuṃsakaliṅgo. Iha jalapadumānaṃ dvinnampi chāditattā ubhayacchannā nāma.

‘‘Ādo soyeva yo ante, majjhimassādi majjhimo;

Siddhantādīsu vattantaṃ, asaṅkhatapadaṃ vadā’’ti.

Ayaṃ saṃkiṇṇā.

Ante avasāne yo hoti, ādopi soyeva hoti, majjhimassa ādibhūto majjhimo eva hoti, siddhaṃ nipphannaṃ tādīsu ariyesu vattantaṃ asaṅkhatapadaṃ vada kathehīti ayamaparattho. Ādo ādimhi soyeva sakāro eva ante pariyosāne yo yakāroyeva, majjhimo majjhimavaṇṇo majjhimassa saddassa ādi makāro, siddhantādīsu matasamayakālādīsu vattantaṃ vācakabhāvena pavattantaṃ asaṅkhatapadaṃ saṅkhatato aññattā asaṅkhatabhūtaṃ paññattiṃ vada kathehīti. Samayasaddo hi nāmapaññatti. Ettha siddhantasaddena ādisaddassa saṅgahitattā tādiattho labbhatīti atthassa guḷhatāya samāgatālakkhaṇena ca ‘‘so’’ti ‘‘yo’’ti ‘‘asaṅkhatapada’’nti aññattharuḷhasaddena vañcitattā vañcitālakkhaṇena ca samayasadde nānatthakappanato nāmantarikālakkhaṇena cāti tīhipi lakkhaṇehi missitoti. Sesesupi saṃkiṇṇattaṃ evameva veditabbaṃ. Tattha tattha vuttalakkhaṇānusāreneva samāgatādīnaṃ anvatthasaññatā veditabbā.

34.

Desakālakalāloka-ñāyāgamavirodhi yaṃ;

Taṃ virodhipadaṃ ce’ta-mudāharaṇato phuṭaṃ.

34.‘‘Desi’’ccādi. Deso thalajaladesādi. Kālo rattindivo. Kalā naccagītādayo. Loko carācarabhūtappavatti. Ñāyo yutti. Āgamo idha buddhavacanaṃ. Aññattha tu sutidhammasaṃhitā, te ca. Tehi virodho assa atthīti desa…pe… virodhi. Yanti anuvaditvā. Taṃ virodhipadanti vidhīyate. Etañca padaṃ udāharaṇato lakkhiyato phuṭaṃ pākaṭaṃ. Yato jalajādīnaṃ thalādīsu pātubhāvādi, ratyādīsu sambhavantānaṃ kusumādīnaṃ divādīsu sambhavo ca, ‘‘naccagītādicatusaṭṭhiyā kalāsu bhinnachajjo nāma sattasaro’’tiādinā kalāsatthābhihitalakkhaṇātikkamavirodho ca, ‘‘aggisītalo, nissāro khadiro’’tiādinā lokasīmātikkamo ca, vuttāyapā’naruppattasamuppattiyā middhassa rūpabhāvāpādanādiñāyavirodho ca, yathāsakamāgamena virodho ca sukhena ca sakkā pākaṭattā viññātuṃ, tato sabbametaṃ nodāhaṭanti adhippāyo.

34. Evaṃ yamakapaheḷikānamadassane kāraṇaṃ vatvā idāni uddesakkamena sampattavirodhidosaṃ ‘‘desakāli’’ccādinā vadati. Yaṃ padaṃ deso thalajalapabbatādi. Kālo rattindivo hemantādivasena tividho, vasantādivasena chabbidho. Kalā naccagītādicatusaṭṭhi. Loko thāvarajaṅgamabhūtapavattisaṅkhāto. Ñāyo yutti. Āgamo iha buddhavacanaṃ, aññattha pana sutidhammasaṃhito ca. Tehi virodho assa atthīti desa…pe… virodhi. Taṃ virodhipadaṃ nāma. Etaṃ virodhipadaṃ udāharaṇato lakkhiyato phuṭaṃ paribyattaṃ. Vassikajātisumanādīnaṃ jalajādibhāvo ca, padumakumudādīnaṃ thalajādibhāvo ca, rattiādīsu labbhamānānaṃ kumudādīnaṃ divādīsu sambhavo ca, naccagītādicatusaṭṭhiyā kalāsu ‘‘chajjo usabho gandhāro majjhimo pañcamo dhevato nisādo’’ti dassitasattasarānamekadesassa chajjassa bhinnasattasaro chajjo nāmāti samudāyavasena vohārakaraṇādīhi satthāgatataṃ, lakkhaṇātikkamañca, ‘‘aggi sītalo, candanaṃ uṇhaṃ, khadirarukkho nissāro, eraṇḍo sasāro’’ iccādinā lokamariyādātikkamo ca, middhassa arūpabhāvupapattiyā vuttāyapi rūpabhāvasādhanasadisayuttivirodhikathanañca, yathāsakamāgamamatikkamma kathanañcāti sabbesaṃ viruddhasabhāvassa pākaṭattā udāharaṇaṃ na dassayissāmāti adhippāyo. Imesameva desādivirodhīnamaviruddhattaṃ ettheva virodhipadadosaparihāre ‘‘bodhisattappabhāvenā’’ticcādinā dissati. Desa…pe… gamehi virodho, so assa atthīti desa…pe… virodhi. Nindāyaṃ ayamassatthīti vivacchitā.

35.

Ya’dappatīta’mānīya, vattabbaṃ neyyamāhu taṃ;

Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

35.‘‘Ya’’miccādi. Appatītaṃ saddato, atthato vā anadhigataṃ nahyaññathāvagamo ganthantarābhāvato. Vakkhati hi ‘‘dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti. Yaṃ kiñci padaṃ samānīya ānetvā vattabbaṃ, taṃ neyyamāhu. Yathetyudāharati. Sabbāpi sakalāpi disā pubbadisādayo dasa disā rattiyaṃ rajanyaṃ dhavalā ujjalā rocanti dippantīti ettake niddiṭṭhe candamarīcino ettha neyyattaṃ.

35. Idāni neyyadosamudāharati ‘‘ya’’miccādinā. Yaṃ padaṃ appatītaṃ padantarena, tenābhihitatthena vā ‘‘imassatthoya’’miti aviññātaṃ ānīya vattabbaṃ, tatoyeva padantaramānīya vattabbaṃ hoti, taṃ neyyamāhu ‘‘neyyadoso’’ti porāṇā āhu. Yathā tatthodāharaṇamīdisaṃ ‘‘sabbāpi dhavalā disā rocanti rattiya’’nti. Sabbāpi disā pubbadakkhiṇādayo dasa disā dhavalā setā rattiyaṃ rajanyaṃ rocanti dippanti. Ettha disāya visesanaṃ dhavalaguṇaṃ kelāsakūṭasudhābhitticandaraṃsiādīsu kuto sañjātamiti anicchitattā aññanivattanatthaṃ candakiraṇādivācakapadaṃ ānetvā dhavalatā imineti vattabbattā dhavala padaṃ neyyadosena duṭṭhaṃ hoti. Patītaṃ viññātaṃ, na patītaṃ appatītaṃ. Ettha akāro pasajjapaṭisedhe.

36.

Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;

Dullabhā’vagatī sadda-sāmatthiyavilaṅghinī.

36. Appatītaṃ nicchanti viññūti dassetumāha ‘‘ne’’tiādi. Īdisaṃ anantare vuttappakāraṃ neyyaṃ sabbepi viññuno ñeyyavidū sabbattha gajjādike na bahu maññanti na sambhāventi nappayujjanti. Kiṃ na bahumaññantīti ce āha ‘‘dullabhā’’tiādi. Tathā hi avagatī atthāvagamo saddaṃ vācakaṃ, sāmatthiyañca ñāyaṃ vilaṅghayati cajati anupadassanatoti saddasāmatthiyavilaṅghinī dullabhā na labhyate. Ñāyopattho vā saddopattho vā yottho na hoti. So nappatīyate yathā manasi avaṭṭhitamattenāti attho. Tasmā saddato, atthato vā patītabbamaneyyaṃ, tabbiparītaṃ neyyanti viññeyyaṃ.

36. Imaṃ appatītapadaṃ viññūhi nābhimatanti dassento āha ‘‘nedisa’’miccādi. Īdisaṃ yathāvuttappakāraṃ neyyaṃ sabbe viññuno sabbattha gajjapajjādike na bahu maññanti na sambhāventi nappayojenti. Avagatī atthāvabodho saddasāmatthiyavilaṅghinī saddasaṅkhātavācakañca sāmatthiyasaṅkhātañāyañca atikkamma pavattinī dullabhā tādisapayogābhāvato dullabhā hoti. Yo attho saddāgato, ñāyāgato vā na hoti, so kattuno manasi patiṭṭhitamattena patīto na hotīti taṃ padaṃ neyyadosamiti sabbe kavino pariharantīti adhippāyo. Bahumānaṃ karontīti vākye bahumaññantīti nāmadhātu. Saddasāmatthiyaṃ vilaṅghayati sīlenāti saddasāmatthiyavilaṅghinī.

37.

Siyā visesanāpekkhaṃ,

Yaṃ taṃ patvā visesanaṃ;

Sātthakaṃ taṃ yathā taṃ so,

Bhiyyo passati cakkhunā.

37.‘‘Siyā’’iccādi. Yaṃ padaṃ visesanaṃ patvā atthena saha vattatīti sātthakaṃ. Nibbisesanantu vuttatthameva hoti. Taṃ visesanāpekkhaṃ siyā. ‘‘Taṃ yathe’’tyādinā udāharati. ‘‘Passatī’’ti vutte ‘‘cakkhunā’’ti labbhateva.

37.‘‘Siyā’’miccādi. Yaṃ padaṃ visesanaṃ patvā sātthakaṃ atthasahitaṃ, tadabhāve niratthakaṃ hoti, taṃ visesanāpekkhaṃ nāma siyā. Taṃ yathā tassodāharaṇamevaṃ ‘‘taṃ so bhiyyo passati cakkhunā’’ti. So puriso taṃ purisaṃ bhiyyo yebhuyyasā cakkhunā passati. Ettha ‘‘passatī’’ti vutteyeva ‘‘cakkhunā’’ti ñāyati. Cakkhunāti visesyapadaṃ visesanaṃ laddhāva sātthakaṃ hoti. Visesane apekkhā assāti ca, saha atthena vattamānaṃ sātthakamiti ca samāso.

38.

Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;

Nippabhīkatakhajjoto, samudeti divākaro.

38.‘‘Hīna’’miccādi . Yaṃ visesanapadaṃ visesyaṃ visesitabbaṃ hīnaṃ lāmakaṃ kare kareyya, taṃ visesanapadaṃ hīnatthaṃ hīno attho yassa taṃ hīnatthaṃ nāma bhaveyya. ‘‘Yathā’’ityādinā udāharati. Nippabhīkato khajjoto yena so divākaro pabhākaro samudeti upagacchatīti. Ettha khajjotappabhāpaharaṇe na thuti divākarassāti.

38.‘‘Hīnaṃ kare’’ccādi. Yaṃ padaṃ visesyaṃ hīnaṃ karoti, taṃ hīnatthaṃ bhave. Yathā tatthodāharaṇamevaṃ ‘‘nippabhīkatakhajjoto, samudeti divākaro’’ti. Pabhārahitakatā khajjotā yena so divākaro sūriyo samudeti uggacchati. ‘‘Nippabhīkatakhajjoto’’ti iminā visesanena lāmakālokaladdhayuttassa khajjopanakassa abhibhavanappakāsanaṃ sahassaraṃsino nindāyeva, na thutīti visesyaṃ hīnatthaṃ hoti. Hīno attho yasseti ca, natthi pabhā etesanti ca, nippabhā katāti ca, nippabhīkatā khajjotā yenāti ca viggaho.

39.

Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;

Yathā hi vande buddhassa, pādapaṅkeruhampica.

39.Hi api casaddānaṃ pādapūraṇamattattā anatthakattaṃ. Visesanavisesyapadadoso.

39.‘‘Pādapūraṇi’’ccādi. Yaṃ padaṃ pādapūraṇamattaṃ catutthaṃsasaṅkhātassa pādassa pūraṇamattameva hoti, taṃ anatthamiti mataṃ ñātaṃ. Yathāsaddo vuttattho. Buddhassa pādapaṅkeruhaṃ pādambujaṃ vandeti. Ettha hi apicāti imesaṃ samattanādiatthesu appavattito kevalaṃ pādapūraṇamattato anatthakattaṃ. Mattasaddo avadhāraṇe. Visesanavisesyapadadoso.

Padadosaniddesavaṇṇanā niṭṭhitā.

Vākyadosaniddesavaṇṇanā

40.

Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;

Tamekatthaṃ yathā’bhāti, vāridovārido ayaṃ.

40.‘‘Saddato’’iccādi. Saddato vācakena tasmiṃyevatthe tasseva saddassa puna payogato atthato abhidheyyena pubbapaṭipādikasseva vatthussāvisesena puna paṭipādanato vuttaṃ payuttaṃ yaṃ padattharūpaṃ yattha yasmiṃ vākye bhiyyopi vuccati punapi payujjate, tamekatthanti anuvaditvā ‘‘yathe’’ccādinā vidhīyate. Vāriṃ dadātīti vārido. Ayaṃ vārido megho ābhāti dippatīti. Jaladānamattāpekkhāya idaṃ saddato ekatthaṃ.

40. Idāni uddiṭṭhakkamena vākyadosaṃ niddisati ‘‘saddato’’ccādinā. Saddato vācakena atthato abhidheyyena vuttaṃ payuttaṃ yaṃ padattharūpaṃ yattha yasmiṃ vākye bhiyyopi punapi vuccati yujjate, taṃ vākyaṃ ekatthaṃ nāma doso. Udāharaṇaṃ ‘‘yathi’’ccādi. Vārido jaladāyako ayaṃ vārido megho ābhāti dippati. Sampattisādhakaṃ ‘‘jaladāyako’’ccādivisesanaṃ vinā jaladānamattassa vuttattā saddato ekatthaṃ nāma hoti.

Yathā ca

41.

Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;

Pasādeti pasanne so, mahāmuni mahājane.

41. Titthiyasaṅkhātānaṃ aṅkurānaṃ bījāni uppattihetubhūtāni diṭṭhigatāni dvāsaṭṭhi diṭṭhiyo jahaṃ jahanto dūrīkaronto so mahāmuni sammāsambuddho iha loke attani pasanne pasādabahule mahājane pasādetīti aparamudāharaṇaṃ. Pasādasaṅkhātassa atthassa ‘‘pasanne pasādetī’’ti vuttattā idamatthato ekatthaṃ.

41.‘‘Titthiyi’’ccādi. So mahāmuni titthiyaṅkurabījāni titthiyasaṅkhātānaṃ aṅkurānaṃ uppattikāraṇabhūtāni diṭṭhigatāni sassatādibhedabhinnā dvāsaṭṭhidiṭṭhiyo jahaṃ jahanto apanento iha loke pasanne attani pasanne mahājane pasādeti. Pasannasaddena vuttappasādasaṅkhātassa atthassa pasādetīti kriyāpadenapi vuttattā sadde bhinnepi atthato ekanti atthato ekatthassudāharaṇaṃ. Titthiyā eva aṅkurāni, tesaṃ bījāni, diṭṭhīsu gatāni, diṭṭhiyo eva gatānīti vā viggaho.

42.

Āraddhakkamavicchedā, bhaggarīti bhave yathā;

Kāpi paññā, kopi guṇo, pakatīpi aho tava.

42.Āraddho vattumupakkamanto, kamo vacanapaṭipāṭi. Tassa vicchedo bhaṅgo, tato. ‘‘Yathe’’tiādinā udāharati. Avuttassapi pasādavasā ajjhāhāroti. Mahāmuni tava te paññā kāpi sātisayattā aniddhāritaṃ sabhāvavisesā kāciyeva, aho pavattamānāyapi vasabhāvassāniddhāritattā acchariyanti attho. Ettha kāpi kopīti sabbanāmapadakkamassa pakatīti ettha vicchinnattā bhaggarīti.

42.‘‘Āraddhakkami’’ccādi. Āraddhakkamavicchedā vatthumāraddhapadakkamassa vicchedahetu bhaggarīti bhave bhaggarītivākyadoso bhavati. Udāharati ‘‘yathi’’ccādi. Mahāmuni tava tuyhaṃ paññā sātisayabhūtā paññā kāpi vacanavisayātikkantattā kāpiyeva. Guṇo sīlasamādhiādianaññasādhāraṇaguṇasamūho kopi pamāṇapariggahassa kenaci lesenapi kattumasakkuṇeyyattā kopiyeva. Pakatīpi acinteyyabhūtā pakatīpi evameva aho vijjamānānaṃyeva paññādīnaṃ sabhāvāvabodhassa dukkaratā acchariyā. Kāpi kopīti padakkamassa ‘‘pakatī’’ti ettha suññattā rītibhaṅgo. Āraddhoyeva kamo, tassa vicchedo, bhaggā rīti assa, ettha vāti viggaho.

43.

Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;

Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

43.‘‘Padāna’’miccādi. Yattha yasmiṃ vākye padānaṃ syādyantākhyātikānaṃ dubbinikkhepā duṭṭhapanato byāmoho saṃmuḷhatā jāyati uppajjati, taṃ vākyaṃ byākiṇṇanti viññeyyaṃ ñātabbaṃ. Tassa byākiṇṇassa udāharaṇaṃ lakkhiyaṃ ‘‘yathe’’ti dasseti. Yathā idaṃ, tathā aññampīti attho.

43.‘‘Padāni’’ccādi. Padānaṃ syādyantatyādyantapadānaṃ dubbinikkhepā duṭṭhapanato yattha vākye byāmoho saṃmoho jāyati, taṃ byākiṇṇadosoti viññeyyaṃ. Tadudāharaṇaṃ tassa byākiṇṇadosassa lakkhiyaṃ yathā iminā vakkhamānanayena.

44.

Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

44. Bahuanantattā bahubhūte guṇe sīlādike samanussaraṃ sammadeva uṭṭhāya samuṭṭhāya anussaranto guṇavisayasatiṃ paccupaṭṭhāpento teneva kāraṇena pamudito haṭṭhapahaṭṭho ayaṃ jano sabbopi loko dujjanānaṃ sujanetarānampi devadattādīnaṃ niccaṃ kālaṃ hitaṃ sugataṃ sammāsambuddhaṃ paṇamati namassatīti ayaṃ attho kavivañcito. Tattha ‘‘bahuguṇe paṇamatī’’tyādi byavahitapadappayogā moho jāyatīti byākiṇṇaṃ.

44.‘‘Bahuguṇe’’ccādi. Bahuguṇe anantattā bahubhūte sīlasamādhiādiguṇe samanussaraṃ visesato anussaranto pamudito tatoyeva pahaṭṭho ayaṃ jano sattanikāyo dujjanānampi asappurisānampi niccaṃ satataṃ hitaṃ mittabhūtaṃ sugataṃ sabbaññuṃ paṇamati vandati. Ettha padānaṃ aṭṭhānapayogato byākiṇṇattaṃ padatthānusāreneva gamyate.

45.

Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;

Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃ nvi’daṃ.

45. Visiṭṭhassa kassaci atthassa vacanato kathanato apetaṃ pariccattaṃ. Kaññeityāmantanaṃ. Ahaṃ taṃ icchāmi, tādisaṃ maṃ tvaṃ kasmā nicchasi, idaṃ kiṃ nu iti gāmikajanavacanattā ‘‘kaññi’’ccādikaṃ gāmmaṃ.

45.‘‘Visiṭṭhe’’ccādi. Visiṭṭhavacanāpetaṃ piyabhūtena uttivisesena visesitabbassa kathanato parihīnaṃ vākyaṃ ‘‘gāmmadosa’’nti kavīhi abhimataṃ. Udāharati ‘‘yathi’’ccādi. Kaññe he kaññe kāmayamānaṃ maṃ tuvaṃ icchayamānaṃ maṃ na kāmayasi tvaṃ na icchasi, idaṃ kiṃ nu. Īdise icchāvighāte vuccamāne evaṃ–

‘‘Yācanā madīyā tava kāraṇāyaṃ,

Dine dine nipphalataṃ upeti;

Dakkho sadā māninimānabhaṅge,

Sa manmathonyatra gato mato nu’’iti viya.

Piyatthassa kathanābhāvato ‘‘kaññe’’tyādikaṃ vacanaṃ milakkhukānaṃ vacanattā gāmmaṃ. Ettha kaññāsaddo dasavassikāya vattatīti niyamo natthi. Visiṭṭhassa atthassa vacanato apetanti vākyaṃ.

46.

Padasandhānato kiñci, duppatītikaraṃ bhave;

Tampi gāmmaṃtya’bhimataṃ, yathā yābhavato piyā.

46.‘‘Pade’’ccādi. Padasandhānato pubbāparānaṃ padānaṃ sandhivasena yaṃ kiñci vākyaṃ duṭṭhu asutisubhagaṃ patītimavabodhaṃ karotīti karaṃ bhave, tampi yathāvuttaṃ gāmmantyabhimataṃ. Yathātyudāharati. Bhavato kāci vanitā piyā hotīti ekottho. Yabha methune. Yabhanaṃ yābho. So vijjate yassa so yābhavā. Tassa yābhavato piyāityapi bhavati.

46.‘‘Padasandhāni’’ccādi. Kiñci vākyaṃ padasandhānato pubbāparapadānaṃ ghaṭanato duppatītikaraṃ bhave asabbhabhūtaduṭṭhatthassa pakāsako hoti, tampi gāmmanti yathāvuttagāmmadosena dūsitanti [duppasitanti (ka.)] sabbehi kavīhi abhimataṃ ñātaṃ. Yathāti udāharati. Bhavato bhavantassa kāci itthī piyā bhavatīti ayaṃ kavinā icchitattho. Yābhavato methunavantassa piyātipi attho. ‘‘Yabha methune’’ti hi dhātu. Yabhanaṃ yābho, so assa atthīti yābhavā, tassa yābhavatoti gahite asotabbattā duppatītikaratā. Duṭṭhāyeva patīti avabodho, taṃ karotīti viggaho.

47.

Vuttesu sūcite ṭhāne, padacchedo bhave yati;

Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

47.‘‘Vuttesvi’’ccādi. Vuttesu chandosatthapariniddiṭṭhesu anuṭṭhubhādīsu sūcite ṭhāne ‘‘etthayatī’’ti chandovicitiyā pakāsitaṭṭhāne padānaṃ syādyantānaṃ chedo vicchiti vibhāgo anuvādo yaṃ yati bhaveti vidhīyati. Tāya yatiyā hīnaṃ parihīnaṃ viruddhaṃ yaṃ vākyaṃ, taṃ yatihīnanti vuttaṃ, ‘‘yamanaṃ virāmo yati, sā hīnā etthā’’ti katvā. Panāti visese, yati panāti sambandho.

47.‘‘Vuttesva’’ccādi. Vuttesu chandosatthe niddiṭṭhaanuṭṭhubhādīsu sūcite ṭhāne ‘‘ayamettha yatī’’ti pakāsite ṭhāne padacchedo syādyantatyādyantādīnaṃ padānaṃ vicchedo yati nāma bhave, tāya yatiyā yaṃ vākyaṃ hīnaṃ abhimataṭṭhāne vaṇṇavicchedena parihīnaṃ, taṃ vākyaṃ yatihīnanti yatihīnadosena duṭṭhanti viññūhi vuttaṃ.

48.

Yati sabbattha pādante, vuttaḍḍhe ca visesato;

Pubbāparānekavaṇṇa-padamajjhepi katthaci.

48.‘‘Yati’’ccādi. Sabbattha pādante sabbasmiṃ catutthaṃsasaṅkhātānaṃ gāthāpādānaṃ ante avasāne ca visesato visesena ekantena vuttaḍḍhe ca vuttānaṃ pādadvayasaṅkhāte aḍḍhe ca, tadavasāne cāti adhippāyo. ‘‘Siyā’’ti seso. Nanu ‘‘padacchedo’’ti vuttattā padamajjhe yati na hotevāti ceti āha ‘‘pubba’’iccādi. Katthaci kismiñci ṭhāne, na sabbattha. Pubbāparānekavaṇṇapadamajjhepi yatīti sambandho. Pubbe ca apare ca pubbāpare. Aneke vaṇṇā anekavaṇṇā. Pubbāpare anekavaṇṇā yassa taṃ tathā. Tañca taṃ padañca, tassa majjhepi.

48. Idāni yatimhi labbhamānaṃ sabbavisayaṃ dasseti ‘‘yati’’ccādinā. Sā pana yati sabbattha pādante catutthaṃsasaṅkhātagāthāpādānaṃ ante ca visesato niyamato vuttaḍḍhe ca vuttānaṃ pādadvayasaṅkhāte aḍḍhe ca, tadavasāne cāti adhippāyo. Katthaci kismiñci ṭhāne pubbāparānekavaṇṇapadamajjhepi pubbāparabhūtaanekavaṇṇasamannāgatapadānaṃ majjhe ca siyā. Padacchedassa ‘‘yatī’’ti vuttattā padamajjhe na hotīti saṅkāpariharaṇatthaṃ ‘‘pubbāparānekavaṇṇapadamajjhe’’ti vuttaṃ. Ettha pādanto, vuttaḍḍho, padamajjhañca yatiṭṭhānanti. Padamajjheyeva labbhamānā yati katthaci hoti, dvakkharatyakkharapadamajjhe pana na hoti.

Tatthodāharaṇapaccudāharaṇāni yathā –

49.

Taṃ name sirasā cāmī-karavaṇṇaṃ tathāgataṃ;

Sakalāpi disā siñca-tīva soṇṇarasehiyo.

49. Udāharīyatīti udāharaṇaṃ. Paṭipakkhamudāharaṇaṃ paccudāharaṇaṃ. Cāmīkarasseva suvaṇṇassa viya vaṇṇo yassa taṃ tathāgataṃ sirasā namāmi. Kīdisaṃ? Yo tathāgato sakalāpi disā sabbāyeva dasa disā soṇṇarasehi cāmīkaravaṇṇattā rasehi suvaṇṇarasehi siñcatīva siñcatīti maññe, taṃ tathāgatanti apekkhate. Ettha pubbapādante vuttaḍḍhe ca niyatā yati. Cāmīkarasaddo cettha caturakkharo. Tattha cāmīiti pubbabhāgo, karaiti paro. Ettha pubbāparānekavaṇṇapadamajjhe yati. Siñcatīti ettha pana pubbāparānekavaṇṇapadamajjhattābhāvā siñcaityatra yati duṭṭhāti. Idaṃ paccudāharaṇaṃ.

49.Tattha pādantavuttaḍḍhesu yatiyā pākaṭattā tasmiṃ padamajjhe yatiyā udāharaṇapaccudāharaṇāni iṭṭhodāharaṇapaṭipakkhodāharaṇāni yathā. ‘‘Taṃ name’’ccādi. Yo tathāgato sakalāpi disā soṇṇarasehi suvaṇṇarasadhārāhi siñcatīva siñcati maññe, ivasaddo vitakke. Cāmīkaravaṇṇaṃ suvaṇṇavaṇṇasadisachavivaṇṇaṃ taṃ tathāgataṃ sirasā name. Ettha ‘‘cāmīkaravaṇṇa’’nti yatiyā cāmīti akkharadvayamatikkamma ṭhitattā antepi karaiti akkharadvayenānūnattā padacchedassa pubbāparavaṇṇānamanekattamitiṭṭhodāharaṇaṃ. Siñcatīti pade siñcāti vaṇṇadvayamatikkamma yatiyā dissamānattepi tiiti parabhāge ekavaṇṇattā anekavaṇṇābhāvoti paccudāharaṇaṃ. Ettha anekavaṇṇattaṃ padavaseneva ñātabbaṃ. Cāmīkarassa vaṇṇo viya vaṇṇo yassa soti viggaho.

50.

Saro sandhimhi pubbanto, viya lope vibhattiyā;

Aññathā tva’ññathā tattha, yādesādi parādi’va.

50.‘‘Saro’’ccādi. Vibhattiyā lope sati sandhimhi saṃhitāyaṃ katāyaṃ saro parapadādibhūto pubbanto viya pubbapadassa antabhūto yo saro, so viya hoti, anekavaṇṇattābhāvepi tato vihitayatiyā nevatthi bhaṅgoti adhippāyo. Aññathā tu vibhattiyā alope tu sati saṃhitāyaṃ katāyaṃ pubbapadantabhūto saro ce, aññathā aññena pakārena hoti, parapadassādisaro viya hotīti attho. Taṃ vibhattiyā saddhiṃ vihāya katayatiyā natthi bhaṅgoti adhippāyo. Tattha tassaṃ yatiyaṃ yādesādi ivaṇṇādīnaṃ kātabbo yakārādesādi parādiva parapadassa ādisaro viya hoti. Katadesādisahitaṃ byañjanaṃ vihāya katāya yatiyā natthi bhaṅgoti adhippāyo.

50. Idāni heṭṭhā vuttassa viruddhattepi yatibhaṅgābhāvaṃ dassento āha ‘‘saro’’ccādi. Vibhattiyā lope sandhimhi sati saro sandhisaro pubbanto viya pubbapadassa anto viya hoti, aññathā tu vibhattiyā alope saṃhitāyaṃ katāyaṃ aññathā hoti, pubbapadantabhūto saro parapadassa ādisaro viya hoti. Tattha yatiyaṃ yādesādi ivaṇṇādīnaṃ kattabbayakārādesādi parādiva parapadassa ādisaro viya hoti, pubbantasadisasaramatikkamitvāpi parapadādisarasadisavaṇṇamāgamma taṃ anatikkamitvāpi parapadādisarasadisayādesādimatikkamitvāpi yatiyā payuttāya sati anekavaṇṇattābhāvepi yatibhaṅgo na hotīti adhippāyo. Pubbassa antoti ca, yo ca so ādeso ca, so ādi yassa makārādinoti ca, parassa ādīti ca vākyaṃ.

51.

Cādī pubbapadantāva, niccaṃ pubbapadassitā;

Pādayo niccasambandhā, parādīva parena tu.

51.Niccaṃ anavarataṃ pubbapadaṃ sitā nissitā cādī cakārādayo nipātā pubbassa padassa antā avayavā viya honti, te anto katvā yati kātabbāti adhippāyo. Parena parapadena niccasambandhā satatayogino, tusaddo aṭṭhānappayutto, pādayo tu parādīva parapadassa ādī avayavā viya honti, taṃ vihāya pubbapadante yati kātabbāti adhippāyo.

51.‘‘Cādi’’ccādi. Niccaṃ satataṃ pubbapadassitā pubbapadaṃ nissāya pavattā cādī cakārādinipātā pubbapadantāva pubbapadassa antā avayavā viya honti, parena parapadena niccasambandhā nirantarayogino pādayo tu pādiupasaggā pana parādīva parapadassa ādī avayavāviya honti. dayo āgamma te bahi katvāpi dayo āgamma te anto katvāpi pavatto virāmo yatibhaṅgoti adhippāyo. Coādi yesanti ca, pubbapadaṃ sitāti ca, po ādi yesanti ca, niccaṃ sambandhāti ca viggaho. Ettha ca tagguṇasaṃviññāṇattā cakārapakārādīnampi pariggaho.

Sabbatthodāharaṇāni yathā

52.

Name taṃ sirasā sabbo-pamātītaṃ tathāgataṃ;

Yassa lokaggataṃ patta-sso’pamā na hi yujjati.

53.

Munindaṃ taṃ sadā vandā-mya’nantamati’muttamaṃ;

Yassa paññā ca mettā ca, nissīmāti vijambhati.

52-53.Sabbatthāti pubbantasadisādīsu. ‘‘Nameta’’ntiādigāthādvaye padattho pākaṭo, adhippāyo tu yato lokaggataṃ patto, tato sabbopamātīto, yato paññāmettā loke nirantaramiva vattanti, tato anantamati, uttamo cāti. Ettha ‘‘sabbā upamā’’ti samāsaṃ katvā vibhattilope saṃhitāyañca katāyaṃ parapadādiukāro pubbapadantabbakāraṭṭhaakāro viya hotīti sabbo iccatra pādantayati. Pattassopamā iccatra yakārādesassa parādisadisabhāvo viya hoti, vibhattiyā alope saṃhitāyaṃ katāyaṃ savibhattiyā akāro parapadādi ukāro viya hotīti taṃvibhattiyā pasiddhaṃ vihāya pattaiccatra pādantayati. Tathā vandāmyanantaiccatra yakārādesassa parādisadisabhāvo vihitoti myasaddaṃ vajjetvā vandāiccatra pādantayati. Pubbapadassitānaṃ dīnaṃ pubbapadantasadisatā vuttāti mettā cāti casaddato yati, aparapadasambandhā dayo parapadādisadisā hontīti nissīmāti ettha nisaddaṃ vihāya tato ādimhi yati.

52-53. Sabbattha yathāvuttapubbantasadisasarādīsu pañcasu udāharaṇāniyathā. ‘‘Name ta’’miccādi, lokaggataṃ pattassa yassa buddhassa upamā na hi yujjati sakalapadatthānaṃ atikkamma ṭhitattā na hi yujjati. Sabbopamātītaṃ taṃ tathāgataṃ sirasā name namāmi. Sabboti ettha okārassa pubbapadantasarasadisattā tato parāya yatiyā ca ssopamāti parapadādisadisaṃ vaṇṇamanatikkamma ṭhitāya yatiyā ca udāharaṇaṃ.

‘‘Muninde’’ccādi. Yassa sambuddhassa paññā ca mettā canissīmā anantasattaanantañeyyavisayakaraṇato sīmārahitā ativijambhati. Anantamatiṃ udayabbayasambhavepi ñeyyassānantattā visayimhi visayavohārena anantapaññāya samannāgataṃ uttamaṃ tato eva pavaraṃ taṃ munindaṃ sadā vandāmi, desassa parādisadisattā tamanāgamma yati bhavati. Mettācanissīmāti ettha dīnaṃ pubbapadantasadisattāca dīnaṃ parapadādisadisattā ca ‘‘cā’’ti ‘‘nī’’ti imesampi yati bhavati.

Cādipādīsu paccudāharaṇāni yathā

54.

Mahāmettā mahāpaññā, ca yattha paramodayā;

Paṇamāmi jinaṃ taṃ pa-varaṃ varaguṇālayaṃ.

54.‘‘Mahā’’iccādi. Yatthāti yasmiṃ jine. Paramodayāti mahāmettādayo ukkaṭṭhābhivuḍḍhiyo. Tatoyeva varaguṇālayaṃ, teneva pavaraṃ uttamaṃ taṃ jinanti sambandho. Ettha pubbapadanissitaṃ cakāraṃ parapadādibhūtaṃ katvā tato pubbe katā yati ca, parapadādisambandhapakāraṃ pubbapadantabhūtaṃ katvā pakārato paraṃ katā yati ca viruddhāti ubhayattha paccudāharaṇaṃ.

54.Cādipādīsu visayabhūtesu paccudāharaṇaṃ yathā. ‘‘Mahāmetti’’ccādi. Yattha yasmiṃ jine mahāmettā ca mahāpaññā ca imā paramodayā ukkaṭṭhābhivuḍḍhiyo honti. Varaguṇālayaṃ uttamaguṇākaraṃ pavaraṃ tatoyeva uttamaṃ taṃ jinaṃ paṇamāmi. Ettha cakāraṃ parapadādiṃ katvā pakāraṃ pubbapadantaṃ katvā yatiyā pavattattā ‘‘ca yattha, taṃ pā’’tidvayamapi paccudāharaṇaṃ.

55.

Padatthakkamato muttaṃ, kamaccutamidaṃ yathā;

Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

55.‘‘Pada’’iccādi. Padānaṃ atthakkamato muttaṃ gaḷitaṃ kamaccutamidanti vidhīyate. Khettaṃ vā iccādinā arucitoyaṃ yācanakkamo vattuno aviññutaṃ gameti. Yo hi khettampi dātuṃ nicchati, kathaṃ so gāmādikaṃ dassatīti.

55.‘‘Padatthi’’ccādi. Padatthakkamato padānaṃ atthakkamato muttaṃ gaḷitaṃ idaṃ vākyaṃ kamaccutaṃ nāma. Udāharati ‘‘yathi’’ccādi. Mama sobhanaṃ khettaṃ vā gāmaṃ vā desaṃ vā janapadaṃ vā dehi. Ettha khettamiccādi yācanakkamo vattuno aviññubhāvaṃ vinā ucitapadatthakkamaṃ nappakāseti, tathā hi khettamapi dātumanicchanto gāmanigamajanapadādiṃ kathaṃ dassatīti kamahāni.

56.

Lokiyattha’matikkantaṃ, ativuttaṃ mataṃ yathā;

Atisambādha’mākāsa-metissā thanajambhane[thanajumbhane (sī.)].

56.‘‘Loki’’ccādi. Loke vidito lokiyo, taṃ lokiyatthamabhidheyyaṃ atikkantaṃ ananuvuttaṃ yaṃ taṃ ativuttaṃ matanti vidhīyate. Yathetyādinā udāharati. Etissā vanitāya thanānaṃ payodharānaṃ jambhane byāpane ākāsaṃ gaganaṃ atisambādhaṃ accantappakaṃ.

56.‘‘Lokiyatthi’’ccādi. Lokiyatthaṃ loke pasiddhamabhidheyyaṃ atikkantaṃ kathanākārena atikkamitaṃ vākyaṃ ativuttamiti mataṃ. Udāharati ‘‘yathi’’ccādi. Etissā thanajambhane thanānaṃ vijambhane ākāsaṃ atisambādhaṃ anokāsaṃ. Ettha payodharānaṃ mahantattaṃ vadāmāti loke mahantanti pasiddhaṃ gaganamapi atikkantattā vākyamativuttadosena dūsitaṃ.

57.

Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;

Gāviputto balībaddho, tiṇaṃ khādī pivī jalaṃ.

57.‘‘Samudāyi’’ccādi. Samudāyassa pakaraṇato padasandhino vākyassa attho abhidheyyaṃ aṅgaṅgibhūtaṃ kriyākārakasambandhīvisesalakkhaṇaṃ saṃvohārikaṃ, tato apetaṃ apagataṃ suññaṃ, vinā [na (ka.)] padatthamattena tassa katthaci byabhicārābhāvato etādisaṃ yaṃ tamapetatthakanti vidhi. Na hi ‘‘gāviputto’’ccādīsu samudāyattho sambhavati.

57.‘‘Samudāyi’’ccādi. Samudāyatthato visesanavisesyabhūtakriyākārakasambandhehi yuttavākyasaṅkhātapadasamudāyassa sambandhapadattā vohārānurūpaatthato apetaṃ apagataṃ, avayavatthamattassa vā sabbattha labbhamānattā samudāyatthato suññaṃ, taṃ vākyaṃ apetatthakaṃ nāma. Yathiccādinā udāharati ‘‘gāviputto balībaddho usabho tiṇaṃ khādi, jalaṃ pivī’’ti. Ettha avayavatthamattena vinā samudāyena gamyamānassa kassaci visesatthassa abhāvā samudāyatthato apagataṃ nāma hoti.

58.

Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;

Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

58.‘‘Bandhe’’ccādi. Kharāiccādikaṃ bandhapharusaṃ sutisubhagattābhāvato kharā kakkasā khilā khāṇukādayo parikkhīṇā khayaṃ pattā yato, tasmā khette kedāre khittaṃ vuttaṃ alamaccantaṃ phalati nipphajjati. vākyadoso.

58.‘‘Bandhe’’ccādi. Bandhe bandhasarīre pharusatā sutisukhatābhāvato pharusabhāvo yattha vākye bhavati, taṃ vākyaṃ bandhapharusaṃ nāma hoti. Yathāti udāharati. Kharā kakkasā khilā khāṇukādayo parikkhīṇā yasmā khīṇā honti, tasmā khette khittaṃ vuttaṃ bījaṃ alaṃ atisayena phalati nipphajjati.

Vākyadosaniddesavaṇṇanā niṭṭhitā.

Vākyatthadosaniddesavaṇṇanā

59.

Ñeyyaṃ lakkhaṇamanvattha-vasenā’pakkamādinaṃ;

Udāharaṇametesaṃ, dāni sandassayāmya’haṃ.

59.‘‘Ñeyya’’miccādi. Apakkamādīnaṃ yathāuddiṭṭhānaṃ lakkhīyati udāharaṇamanenāti atthena lakkhaṇaṃ anvatthavasena apagato kamo yattha taṃ apakkamantiādinā atthānugamanavasena ñeyyaṃ viññātabbaṃ. Idāni vākyadose niddisitvā avasarappatte imasmiṃ kāle etesaṃ apakkamādīnaṃ udāharaṇaṃ lakkhiyaṃ ahaṃ sandassayāmi pakāsessāmi.

59. Idāni uddiṭṭhānukkamena apakkamādiatthadosāni vibhāveti ‘‘ñeyya’’miccādinā. Apakkamādīnaṃ apakkamocityahīnādīnaṃ lakkhaṇaṃ apakkamādivisayabuddhiyā aviparītavuttiyā pavattikāraṇaṃ anvatthavasena apagato kamo yatthiccādivacanatthānugatañāṇavasena ñeyyaṃ ñātabbaṃ, visuṃ lakkhaṇaṃ na vadāmāti vuttaṃ hoti. Idāni ahaṃ etesaṃ apakkamādīnaṃ udāharaṇaṃ lakkhiyaṃ sandassayāmi. Atthānugatamanvatthaṃ anvatthassa ñāṇassa vasoti viggaho.

Tatthāpakkamaṃ yathā

60.

Bhāvanādānasīlāni, sammā sampāditāni’ha;

Bhogasaggādinibbāna-sādhanāni na saṃsayo.

60.‘‘Bhāvanā’’iccādi. Sammā alobhādihetusampattiyā sakkaccaṃ sampāditāni nipphāditāni. Ettha bhogasaggādinibbānānaṃ hetavo yathākkamaṃ dānasīlabhāvanāyo, na tu bhāvanādānasīlāni.

60.Tattha tesu apakkamādīsu apakkamaṃ yathā apakkamassodāharaṇamevaṃ. Ocityahīnaṃ yathātyādīsupi evamattho veditabbo. ‘‘Bhāvani’’ccādi. Iha imasmiṃ attabhāve sammā sampāditāni alobhādihetusampattiyā sakkaccaṃ sampāditāni rāsikatāni bhāvanādānasīlāni bhogasaggādinibbānasādhanāni upabhogaparibhogāni, sagguppattiāyuārogyādīni, nibbānañceti etesaṃ sādhakāni. Na saṃsayo sadisavisadisavipākadāne saṃsayo nāma natthi. Ettha bhogasagganibbānānaṃ hetubhūtā pana kamato dānasīlabhāvanāyo bhavantīti phalakkamassa hetukkamaṃ viruddhamiti kamāpetaṃ nāma hoti.

Ocityahīnaṃ yathā

61.Pūjanīyataro loke, aha’meko nirantaraṃ.

Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.

61.‘‘Pūjanīyi’’ccādi. Yato yasmā kāraṇā sabbe guṇā sīlādayo ekasmiṃ kevale mayi eva samuditā rāsibhūtā ahuṃ ahesuṃ, tasmā kāraṇā imasmiṃ sattaloke eko kevalo ahameva nirantaraṃ satataṃ pūjanīyataro atisayena pujjoti. Evamattapasaṃsanamarucitaṃ sappurisassa.

61.‘‘Pūjanīyatare’’ccādi. Yato yasmā sabbe guṇā sīlādayo ekasmiṃ mayi adutiye mayi eva samuditā rāsibhūtā ahuṃ ahesuṃ, tasmā loke sattaloke eko adutiyo ahameva nirantaraṃ satataṃ pūjanīyataro atisayena pūjanīyo. Evaṃ attappasaṃsanato ucitatāya parihānīti ocityahīnaṃ nāma.

Yathā ca

62.

Yācitohaṃ kathaṃ nāma, na dajjāmyapi jīvitaṃ;

Tathāpi puttadānena, vedhate hadayaṃ mama.

62.‘‘Yācito’’iccādi. Ettha ‘‘yadi yāciṃsu, jīvitampi yācakānaṃ dajjāmī’’ti dassitodāratāyānucitaṃ puttadāne hadayapavedhanakathanaṃ vessantarassa yajjevamavoca.

62.Yathā ca, evampi ocityahīnassa udāharaṇaṃ daṭṭhabbaṃ ‘‘yācito’’ccādi. Yācito yācakehi yācito ahaṃ jīvitamapi kathaṃ nāma na dajjāmi, tathāpi evaṃ dānajjhāsaye satipi puttadānena mama hadayaṃ vedhate kampate. Ettha vessantarassa ‘‘yadi yāceyyuṃ, jīvitamapi yācakānaṃ dajjāmī’’ti katapaṭiññāya puttadānena hadayakampanassa kathanaṃ cāgātisayayogasaṅkhātaudāraguṇassa ananucchavikanti ocityahīnaṃ.

Bhaggarīti yathā

63.

Itthīnaṃ dujjanānañca, vissāso nopapajjate;

Vise siṅgimhi nadiyaṃ, roge rājakulamhī ca.

63.‘‘Itthīna’’miccādi. Nopapajjate na yujjati. Ettha sambandhe chaṭṭhiyā pariccāgena viseiccādinā ādhāre sattamīniddeso attharītiyā bhaṅgo. Ādo majjhe ca cakārapariccāgā saddarītiyā bhaṅgo, rītīnaṃ anantattā bhaṅgāpyanantā. Udāharaṇaṃ tu disāmattaṃ.

63.‘‘Itthīna’’miccādi. Itthīnañca dujjanānañca vissāso sahavāsādīhi vissāso nopapajjate anatthasaṃsayānivattikāraṇattā na yujjati. Vise garaḷe ca siṅgimhi siṅgavati mahiṃ sādo ca nadiyañca roge vaḍḍhamānake roge ca rājakulamhi ca vadhabandhanādikārake rājakule ca vissāso nopapajjate. Ettha ādo sambandhe chaṭṭhiyā ārabhitvā taṃ pahāya sattamiyā vuttattā attharīti ca, ādimajjhesu casaddapariccāgato saddarīti ca bhinnā. Casaddaṃ payuñjantena ādo eva vā ante eva vā paccekaṃ vā yojetabbaṃ hoti. Īdiso payogo rītibhaṅgo nāma hoti. Rītīnaṃ bahuttā rītibhaṅgadosāpi bahuvidhā. Idaṃ pana mukhamattanidassanaṃ.

Sasaṃsayaṃ yathā

64.

Munindacandimāloka-rasalolavilocano;

Jano’vakkantapantho’va, gopadassanapīṇito.

64.‘‘Munindi’’ccādi. Candimā viya candimā, munindoyeva candimā, tassa ālokanaṃ dassanaṃ, āloko pakāso vā, tasmiṃ raso anurāgo, tena lolāni capalāni locanāni akkhīni yassa so jano avakkanto okkanto paviṭṭho pantho maggo yena avakkantapantho eva gunnaṃ raṃsīnaṃ, iṭṭhatthanipphattisūcakabhāvena gopadatthassa vā padassanena pīṇito muditoti ettha gorūpassa padassanenātipi viññāyatīti sandeho.

64.‘‘Munindi’’ccādi. Munindacandimālokarasalolavilocano munindasaṅkhātassa candimassa āloke dassane pātubhāve vā rasena ālayena cañcalanetto jano avakkantapanthova otiṇṇamaggova buddhassa dassanatthāya maggamotiṇṇoti adhippāyo. Gopadassanapīṇito gosaṅkhātaraṃsipadassanena, abhimaṅgalasammatagopadassanena vā santuṭṭho hoti. Ettha gopadassanenāti ca atthassa gamyamānattā viññātuṃ saṃsayo uppajjatīti sasaṃsayaṃ nāma. Avakkanto pantho yenāti ca, gunnaṃ raṃsīnaṃ, gāvassa vā padassananti ca, gopadassanena pīṇitoti ca viggaho.

65.

Vākyatthato duppatīti-karaṃ gāmmaṃ mataṃ yathā;

Poso vīriyavāso’yaṃ, paraṃ hantvāna vissami.

65.‘‘Vākya’’iccādi. Paraṃ sattuṃ hantvāna paharitvā vīriyavā sūro soyaṃ poso puriso vissami vissattho. Ayamattho tāva na duppatīto. Paraṃ accantaṃ hantvāna vīriyavā ucitasambhavo soyaṃ poso vissamīti duppatītoyamattho.

65. Anvatthavasena lakkhaṇassa apākaṭattā salakkhaṇaṃ lakkhiyamudāharati ‘‘vākyatthato’’ccādinā. Vākyatthato duppatītikaraṃ viruddhappakāsakaṃ gāmmanti mataṃ. Yathāti udāharati. Paraṃ sattuṃ hantvāna māretvāna vīriyavā sūro so ayaṃ poso vissami vigataparissamo ahosi, ayamattho iṭṭho. Paraṃ atisayena hantvāna vītikkamaṃ katvā vīriyavā upacitasambhavo upacitasukko so ayaṃ puriso vāyāmena vissami vigatavāyāmo ahosīti. Imassatthassa asabbhārahattā gāmmattaṃ. Vīriyaṃ ussāho sambhavo vā assa atthīti viggaho.

66.

Duṭṭhālaṅkaraṇaṃ tetaṃ, yatthālaṅkāradūsanaṃ;

Tassālaṅkāraniddese, rūpamāvībhavissati.

66.‘‘Duṭṭhā’’iccādi. Yattha yasmiṃ vākye alaṅkārānaṃ dūsanaṃ vikaṭatā, etantu duṭṭhālaṅkaraṇaṃ duṭṭhālaṅkaraṇaṃ nāma, tassa duṭṭhālaṅkārassa rūpaṃ sarūpaṃ alaṅkāraniddese taṃnāmake paricchede āvībhavissati pakāsissati, tattheva taṃ dassayissāmīti adhippāyo.

66.‘‘Duṭṭhālaṅkari’’ccādi. Yattha vākye alaṅkāradūsanaṃ alaṅkārānaṃ virodho hoti, etaṃ vākyatthanissitaṃ etaṃ vākyaṃ duṭṭhālaṅkaraṇaṃ duṭṭhālaṅkāro nāma, tassa duṭṭhālaṅkaraṇadosopalakkhitavākyassa rūpaṃ sarūpaṃ lakkhiyaṃ alaṅkāraniddese alaṅkārānaṃ nidassanaṭṭhānabhūte paricchede āvībhavissati. Ettha vuttepi puna tatthāpi vattabbaṃ siyāti na vuttanti adhippāyo. Uddese ‘‘duṭṭhālaṅkatī’’ti vatvā idāni ‘‘duṭṭhālaṅkaraṇa’’nti vacanaṃ alaṅkati alaṅkaraṇaalaṅkārasaddānaṃ tulyatthattā na virujjhati.

67.

Kato’tra saṅkhepanayā mayā’yaṃ,

Dosānamesaṃ pavaro vibhāgo;

Eso’va’laṃ bodhayituṃ kavīnaṃ,

Tamatthi ce khedakaraṃ parampi.

Iti saṅgharakkhitamahāsāmipādaviracite subodhālaṅkāre

Dosāvabodho nāma

Paṭhamo paricchedo.

67. Evaṃ ‘‘sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmyaha’’nti katapaṭiññānurūpaṃ paṭipajja dāni ‘‘katotri’’ccādinā nikkhipananayaṃ saṅkhipati. Atra imasmiṃ adhikāre, paricchede esaṃ yathāvuttānaṃ dosānaṃ padadosādīnaṃ pavaro uttamo vibhāgo vibhajanaṃ saṅkhepanayā saṅkhepakkamena, na vitthārato, yato aparisaṅkhyeyyānaṃ natthi pariyanto mayā kato niṭṭhāpito. Nanu ‘‘saṅkhepanayā’’ti vuttattā purātanehi [purātarehi (ka.)] dīpitā santi bahū dosā, te pariccattā siyunti? Ettha vuccate, vitthārakkamassa anadhippetattā ‘‘saṅkhepanayā’’ti vuttaṃ, na pana sabbathā pariccāgena. Tathā hi–

‘‘Nihantu soyaṃ jalitaṃ, pataṅgo aripāvaka’’ntiādīnaṃ

Akkhamatthantarādikaṃ viruddhatthantarānugatanti ca. Ettha hi pataṅgasaddena jotiriṅgaṇasaṅkhātamatthantaramasamatthamicchitatthe ‘‘vacanti gaṇḍā’’tyevamādikaṃ amaṅgalaapayuttapadādikaṃ kiliṭṭhe antogadhanti ca.

Gajahesādi sambandhadūsitaṃ lokavirodhi, sogatāgamādīsu pasiddhaṃ rūpakkhandhādikamaññatra vuttaṃ appatītaṃ nāma. Idaṃ āgamavirodhiiti, sambandhadūsitappatītādikaṃ virodhimhi paviṭṭhanti ca, ānetabbahetuttā hetvapekkhaṃ neyyato na byatiriccatīti ca.

‘‘Devo voharatu klesaṃ, rāhukhinno divākaro’’

Iccādikaṃ asāmatthyābhidheyyādikaṃ ocityahīne saṅgahitanti ca. Jigucchaasabbhasaṃsūcakaatthantarakañca gāmmaṃ duppatītikare saṅgayhatīti ca. ( ) [(duruccāraṇaṃ)?] Sabandhapharusameveti ca.

Ettha pana ocityahīnaduppatītikarānaṃ vākyatthadosattepi phandhapharusassa ca vākyadosatte padapadatthānaṃ dosato vākyameva duṭṭhaṃ siyā, vākyañca padehi viriccate, pade duṭṭhe vākyattho ca duṭṭho siyā. Padadosato vākyavākyatthānaṃ nānābhāvābhāvañāpanatthaṃ asāmatthiyābhidheyyādikaṃ padaṃ ocityahīnādivākyatthadosādīsu anto kathitaṃ. Tathā hi purātanehi viruddhatthantarādīhi padehi viracitaṃ vākyaṃ viruddhantiādinā bahūni duṭṭhāni vākyāni dassitāni. ‘‘Harisamānayī’’ti ettha hapubbaṃ risa’mānayīti icchitatthā pari bhaṭṭhaṃ bhaṭṭhaṃ. Nānatthamappasiddhehi yuttaṃ guḷhaṃ, yathā ‘‘sakko sahassagū’’ti. Iti bhaṭṭhaguḷhatthādayo pasādālaṅkāraviruddhāti ca.

Vākyepi visandhikamihānupayogīti ca, vākyantaropagataṃ vākyaṃ vākyagabbhaṃ, vākyantarapadasammissaṃ ‘‘apāthyameso dissati, vejjaṃ khādatyanārata’’miccādikaṃ vākyasaṃkiṇṇañca byākiṇṇe samohitanti ca.

‘‘Kācuyyāne mayā diṭṭhā, vallarī pañcapallavā;

Pallave pallave mudhā, yassā kusumamañcarī’’ti.

Idamavācakaṃ paheḷikāya pamussitāsannissitanti ca, tattha ca kavinā uyyānasaddena gehaṃ, latāvācinā vallarīsaddena aṅganā, pallavasaddena karacaraṇadasanacchadā, mañcarīsaddena nakhasobhā dantakantiyo ca vattumicchitā, vākyatthepi paduminīnaṃ rattiyamunniddatādikaṃ viruddhaṃ virodhinilīnanti ca nātyanuññātā, na tu sabbathā pariccāgena. Esova evaṃ yathāvuttanayena niṭṭhāpito ayaṃ saṅkhepanayo eva kavīnaṃ paṇḍitajanānaṃ khedakaraṃ ‘‘kathaṃ nāma bandhepīdisaṃ sati santī’’ti evamāsuhanopajanaṃ paraṃ padadose asādhusandiddhapariyāya ñeyyaappatītatthaappayojaka dubbodhadesiyādikaṃ, vākyadose adhikaūnabhaggacchandādikaṃ, vākyatthadose upakkamopasaṃhāravisamañceti iccevamādikamaparampi dūsanaṃ atthi ce yadi bhaveyya, tampi bodhayitumavagametuṃ alaṃ samatthaṃ yathāvuttadosānusārena buddhimantehi sakkā ūhitunti.

Evaṃ vadato ca ganthakārassāyamadhippāyo – ye dosā vibhāgaso na vuttā, te mayā ganthagāravabhayā saṅkhepitā, lakkhaṇato tu saṅgahitā. Na hi tesamantaṃ ko jahāpeti.

Tattha saddasatthaviruddhamasādhu. Yaṃ kriyādinimittamupādāya atthantarepi vattate, taṃ saññābhāveneva payuttaṃ sandiddhaṃ, yathā ‘‘ravimhihimahā’’ti, idaṃ pana visesanatthe sādhu hoti. Pasiddhasaññāsaddassa pariyāyantarena parikappitapadaṃ pariyāyañeyyaṃ, yathā ‘‘vaḷavāmukhene’’ti ettha ‘‘assavanitānanena’’ iti. Yaṃ accantābyabhicārībhāvena visesyassa guṇaṃ vadati, taṃ appatītatthaṃ, yathā ‘‘kaṇhamasī’’ti. Adhigatatthānupayogaṃ appayojakaṃ, yathā ‘‘atiphenilaṃ sāgaramalaṅghī’’ti. ‘‘Manuññaddhanayo pāde, khādayo kani bhanti te’’ iccādiko dubbodho, kani kaññe khādayo gaggharikā. ‘‘Ime lāvaṇyatallā te, gallā lolavilocane’’iccādiko desiyo, tallo jalāsayaviseso, gallo kapolo. ‘‘Saggasevīnaṃ ripūnamitthīnamakaṅkaṇo pāṇi. Nettamanañjana’’ntiādikaṃ adhikaṃ. ‘‘Akaṅkaṇo pāṇī’’tiādinā vedhabyassa gammamānattā ‘‘saggasevīna’’nti adhikanti. Yattha vattabbassa ūnatā, taṃ ūnaṃ, yathā ‘‘tilokatilakaṃ muni’’ntiādi. Ettha ‘‘vandāmī’’ti ūnaṃ, chandobhaṅgānvitaṃ vaco bhaggacchandaṃ pākaṭaṃ. Ārambhāvasānena visamaṃ upakkamopasaṃhāravisamaṃ, taṃ pana āraddhakkamapariccāgenāparena nikkhipanaṃ veditabbaṃ.

Iti subodhālaṅkāre mahāsāmināmikāṭīkāyaṃ

Dosāvabodhaparicchedo.

67. Evaṃ ‘‘sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmyaha’’nti katapaṭiññānurūpaṃ sampādetvā idāni ‘‘katotre’’ccādinā nigamento dose saṅkhipati. Atra imasmiṃ adhikāre, paricchede vā esaṃ dosānaṃ yathāvuttapadadosādīnaṃ pavaro lakkhaṇāvirodhalakkhiyato uttamo vibhāgo asaṅkarato vibhajanaṃ saṅkhepanayā vitthārāpaniyasaṅkhepakkamena mayā kato vutto esova yathāvutto eso saṅkhepakkamo eva kavīnaṃ viracayantānaṃ khedakaraṃ bandhasarīre īdisaṃ īdisappayogaṃ kathaṃ nāma karomīti evaṃ pavattakhedamuppādayantaṃ parampi asādhusandiddhādi aññampi dūsanamatthi ce, taṃ sabbaṃ bodhayituṃ bodhetuṃ alaṃ samattho hoti. Niyati avuttopi attho etenāti ca, saṅkhepo ca so nayo cāti viggaho.

Ihāniddiṭṭhaṃ

‘‘Nihantu soyaṃ jalitaṃ, pataṅgo aripāvaka’’ntiādikaṃ

Akkhamatthantarādikaṃ viruddhatthantare anupatattā na vuttaṃ, ettha sūriyavācako pataṅgasaddo jotiriṅgaṇavācakopi hotīti vattumicchitaamittaggivināse asamatthaññattho hoti.

‘‘Vacanti gaṇḍi’’ccādikaṃ āgame appasiddhaṃ lakkhaṇamattena sādhiyaṃ. Appayuttapadādidoso kiliṭṭhapadadose antogadho hotīti na vutto.

Gajahesāturaṅgakoñcanādādisambandhadūsitañca. Jināgamādīsu pasiddharūpakkhandhādikamaññatra payuttamappatītannāmātīdaṃ dvayaṃ yathākkamaṃ lokavirodhamāgamavirodhañca hotīti virodhipade antogadhaṃ hoti. Hetvapekkhaṃ ānetabbahetuttā neyye antogadhanti na vuttaṃ.

‘‘Devo voharatu klesaṃ, rāhukhinno divākaro’’

Iccādikaṃ asamatthābhidhāyiccādi ocityahīne antogadhanti na vuttaṃ. Ettha divākaro sayaṃ rāhugahito aññesaṃ kilesāpanayane asamatthoti tamasāmatthiyaṃ visesanabhūtena ‘‘rāhukhinno’’ti padena ñāyati.

Jigucchāvamaṅgalaasabbhānaṃ tiṇṇamaññatrassa jotakaṃ vācakaṃ vā atthantaraṃ vā gāmmaṃ duppatītikarattā vākyatthagāmmadoseyeva antogadhanti na vuttaṃ. Duruccāraṇabhūtalakkhaṇaṃ kaṭṭhaṃ bandhapharusato abyatirittanti na vuttanti. ‘‘Harisamānayī’’ti vattabbe hapubbaṃ risa’mānayiiccādikaṃ icchitatthato paribhaṭṭhattā bhaṭṭhañca ‘‘sakko sahassagū’’iccādikaṃ apasiddhavisaye pariyuttaguḷhañceti ime atthaguḷhādayo pasādālaṅkāraviruddhattā pasādaguṇādāneneva pariccattāti na vuttaṃ. Ettha hi sahassaṃ gāvo cakkhūni assāti sahassagūti sakkassa nāmaṃ guḷhaṃ nāma hoti.

Vākyadosepi visandhivākyaṃ idha anupayogittā na vuttaṃ. Vākyamajjhapatitavākyayuttaṃ vākyagabbhañca, vākyantarapadasammissaṃ.

‘‘Apāthyameso dissati, vejjaṃ khādatyanārataṃ’’

Iccādikaṃ vākyasaṃkiṇṇañca byākiṇṇe antogadhanti na vuttaṃ. Ettha eso bhisakko anārataṃ niccaṃ apāthyaṃ rogassa ahitaṃ dissati vadati. Eso rogī anārataṃ satataṃ apāthyaṃ ahitaṃ khādati. Vejjaṃ bhisakkaṃ dissati kujjhati. Evaṃ anekavākyehipi sandhivākyaṃ saṃkiṇṇaṃ nāma.

‘‘Kācuyyāne mayā diṭṭhā, vallarī pañcapallavā;

Pallave pallave mudhā, yassā kusumamañcarī’’ti.

Idamavācakaṃ paheḷikāsu pamussitāsannissitamiti na vuttaṃ. Nanu cettha attanā paheḷikāya adassitattā avācakassa pamussitāya antogadhakaraṇaṃ asiddhena asiddhasādhananti? Nayidamevaṃ, ‘‘upekkhiyanti sabbāni, sissakhedabhayā mayā’’ti ca upari kiliṭṭhapadadosaparihāre ‘‘paheḷikāyamāruḷhā, na hi duṭṭhā kiliṭṭhatā’’ti ceti iminā purātanehi niddiṭṭhasoḷasapaheḷikāyopi dassitāti siddhena asiddhasādhanaṃ hoti. Tattha kavinā uyyānasaddena gehañca latāpariyāyavallarīsaddena aṅganā ca pallavasaddena karacaraṇādharā ca mañcarīsaddena nakhadantakantiyo ca vattumicchitā.

Vākyatthadosepi paduminīnaṃ rattiyaṃ pabujjhanādikaṃ viruddhaṃ virodhipadeyeva antogadhattā na vuttanti dassetuṃ ‘‘katotra saṅkhepanayā’’ti vuttaṃ, na pana tesaṃ sabbathā pariccattattāti. Ettha ocityahīnaduppatītikarānaṃ dvinnaṃ vākyatthadosatte sati bandhapharusassa vākyadosatte sati virodhino padadosatte sati ‘‘asamatthābhidhāyi’’ādipadaṃ, ‘‘jigucchādittayapakāsakā’’dipadaṃ, kaṭṭhapadaṃ, paduminīnaṃ rattiyaṃ phullatādi [dunniddatādi (ka.)] vākyatthañceti ime cattāro dosā bhinnajātikesu ocityādīsu kathaṃ saṅgahitāti? Saccaṃ, tathāpi padānaṃ duṭṭhatte sati vākyavākyatthānamaduṭṭhatā nāma natthīti padadosena sandhivākyavākyatthadosānamanaññattaṃ sissānaṃ ñāpanatthaṃ padadosādikaṃ vākyatthadosādīsu saṅgahitanti veditabbaṃ. Imināyeva purātanehi viruddhatthantarādipadehi vicaritaṃ vākyaṃ viruddhantiādinā duṭṭhāni bahūni vākyāni dassitānīti daṭṭhabbaṃ.

Imāyeva [imissāyeva (ka.)] gāthāya ‘‘tamatthi ce khedakaraṃ parampī’’ti ettha parasaddenaasādhusandiddhapariyāyañeyyāppatītatthaappayojaka- dubbodhadesiyādipadadose ca adhikaūnabhaggacchandādivākyadose ca upakkamopasaṃhāravisamasaṅkhāte vākyatthadose ca pariggaṇhāti. Ettha saddasatthaviruddhamasādhu nāma. Kriyānipphattikāraṇamupādāya atthantare pavattanāmaṃ visesanatthena vinā saññābhājane payuttaṃ sandiddhaṃ nāma, yathā ‘‘ravimhi himahā’’ti. Ettha himahā ravīti visesane kate doso natthi. Pasiddhasaññāsaddassa pariyāyanāmena kappitapadaṃ pariyāyañeyyaṃ nāma, yathā ‘‘vaḷavāmukhassa assavanitānana’’nti. Atisayā vinā bhāvitatthena visesyassa guṇavācakaṃ padaṃ appatītatthaṃ nāma, yathā ‘‘kaṇhamasī’’ti. Adhigatattānupayogipadaṃ appayojakaṃ nāma, yathā ‘‘atiphenilaṃ sāgaramalaṅghī’’ti. Appasiddhavacanaṃ dubbodhaṃ nāma, yathā–

‘‘Manuññaddhanayo pāde, khādayo kani bhanti te’’ti.

Kani he kaññe te tavapāde manuññaddhanayo manoharasaddasamannāgatā khādayo gaggharikā bhanti dibbantīti. Kismiñci deseyeva siddhanāmaṃ desiyaṃ nāma. Yathā–

‘‘Ime lāvaṇyatallā te, gallā lolavilocane’’ti.

He lolavilocane te tava ime gallā kapolā lāvaṇyatallā manuññatallā jalāsayavisesā bhavanti. Kenaci lesena pakāsitamatthamupādāya payuttamadhikaṃ nāma. Yathā–

‘‘Tvayi rājati rājinda, ripūnaṃ saggasevinaṃ;

Thīnaṃ akaṅkaṇo pāṇi, siyā nettamanañjana’’nti.

Ettha ‘‘akaṅkaṇo pāṇi, nettamanañjana’’nti imināyevathīnaṃ vidhavattaṃ gamyamānaṃ hotīti tappakāsanatthaṃ payuttaṃ ‘‘saggasevina’’nti idaṃ adhikaṃ nāma. Vattabbayuttato ūnaṃ vākyaṃ ūnaṃ nāma. ‘‘Tilokatilakaṃ muni’’nti ettha ‘‘vandāmī’’ti vattabbassa avuttattā ūnaṃ. Chandohānisaṃyuttaṃ bhaggacchandaṃ nāma. Idaṃ tesaṃ tesaṃ chandānaṃ akkharagaṇanato ūnādhikavasena pākaṭaṃ hoti. Ādyantato visamaṃ upakkamopasaṃhāravisamaṃ nāma. Idaṃ āraddhakkamaṃ pariccajitvā kamantarena niyamanti veditabbaṃ.

Iti subodhālaṅkāranissaye

Paṭhamo paricchedo.

Powered by web.py, Jinja2, AngularJS,